झारखण्डे पञ्च-पञ्च लक्ष-रूप्यकाणां पुरस्कारयुक्ताः जे.जे.एम्.पी. त्रय: उग्रवादी कलहयुद्धेन हताः
गुमला, २४ सितम्बरमासः(हि.स.)। झारखण्डस्य गुम्ला-जनपदस्य आरक्षकविभागेन झारखण्डजनमुक्तिपरिषद् (जे.जे.एम्.पी.) इत्यस्य त्रय उग्रवादीः कलहेन हताः। युद्धे बुधवार-सुप्रभाते बिशनपुर-थानाक्षेत्रे केचकी-वनान्तरे समापितः। हतेषु उग्रवदिषु लालूलोहरा (लोहरदगा-स्
फ़ाइल फ़ोटो  मुठभेड़


गुमला, २४ सितम्बरमासः(हि.स.)। झारखण्डस्य गुम्ला-जनपदस्य आरक्षकविभागेन झारखण्डजनमुक्तिपरिषद् (जे.जे.एम्.पी.) इत्यस्य त्रय उग्रवादीः कलहेन हताः। युद्धे बुधवार-सुप्रभाते बिशनपुर-थानाक्षेत्रे केचकी-वनान्तरे समापितः।

हतेषु उग्रवदिषु लालूलोहरा (लोहरदगा-स्थानीयः सेनहा), सुजीत-उरांवः, लातेहारस्थानीयः होशिर: इत्यस्य पुत्रः छोटू उरांवः च सम्मिलिताः। उपक्षेत्रीयसेनापति:, लालूलोहरा, अन्यः उपसेनापति:, छोटू उरांव: इत्ययोः पञ्च-पञ्च लक्ष-रूप्यकाणां पुरस्कारः घोषितः आसीत्।

एस्.पी. हारिशबिन् उग्रवादिनां हननं प्रमाणीकृत्य उक्तवान् यत् घटनास्थलात् त्रयः अस्त्राणि अपि लब्धानि – अत्र ए.के.५६ राइफल्, एस्.एल्.आर् च इन्सास् राइफल् अन्तर्भूतानि। सुरक्षा-दलस्य सैनिकाः क्षेत्रे अन्वेषण-अभियानं कुर्वन्ति।

पूर्वं गुम्ला-एस्.पी. हारिशबिन् सूचनां प्राप्तवान् यत् जे.जे.एम्.पी. संगठनस्य कतिपय उग्रवादिनः बिशनपुरक्षेत्रे महत्त्वपूर्णं कृत्यं कर्तुं समागताः सन्ति। सूचना-प्राप्तेः अनन्तरं झारखण्ड-जग्वार् तथा गुम्ला-जनपद-दलस्य संयुक्त-समूह: निर्मित:। समूहक्षेत्रे अन्वेषण-अभियानम् आरब्धम्।

एवमेव आरक्षकसमूह: केचकी-वनान्तरे प्राप्य उग्रवादिनः तेषां प्रति अग्निप्रहारम् आरब्धवन्तः। आरक्षकाः अपि प्रत्युत्तरं दत्त्वा क्रियावलीं कृतवन्तः, यस्मिन् त्रय: उग्रवादिनः हताः, एकः च गृहीतः अभवत्।

हिन्दुस्थान समाचार / अंशु गुप्ता