अंधेरीनगरस्थे बगडकामहाविद्यालये प्रधानमन्त्रिणः नरेन्द्रमोदिनः कार्यजीवनयात्रायाः प्रदर्शनी
Exhibition on the life journey of Prime Minister Narendra Modi in Andheri
उदघाटन के दौरान मंत्री आशीष शेलार व अन्य अतिथि।


मुंबईनगरम्, 24 सितंबरमासः, (हि. स.)। अन्धेरीपूर्वे राजस्थानीसेवासंघेन श्रीनिवासबगडका-आयोजिते महाविद्यालयपरिसरे प्रधानमन्त्रिणः नरेन्द्रमोदीयाः जीवनकर्मणां च विशेषप्रदर्शनी

राजस्थानीसेवासंघेन अन्धेरी-पूर्वे श्रीनिवासबगडका-महाविद्यालयपरिसरे प्रधानमन्त्रिणः नरेन्द्रमोदीयाः जीवनयात्रायाः तस्य च कार्यसम्भारस्य विशिष्टप्रदर्शनी आयोजिता अस्ति। एषा प्रदर्शनी गुरुवासरे २५ सितम्बर २०२५ पर्यन्तं प्रवर्तिष्यते। अस्याम् प्रधानमन्त्रिणः जीवनस्य बहवः महत्वपूर्णपड़ावाः सविस्तरं चित्रदृश्यैः प्रकाशिताः। अस्य उद्देश्यः लोकान् “विकासपुरुषस्य” कार्यैः परिचितान् कर्तुम् अस्ति।

स्थानीयनिवासिनः, विशेषतः विद्यार्थिनः, अस्य प्रदर्शनीस्य उत्कटं प्रतिसादं दत्तवन्तः। अस्या: पूर्वं २२ सितम्बर २०२५ तमे दिने मुम्बई-उपनगरस्य सहपालकमन्त्री आशीष-शेलारः प्रदर्शनीमुद्घाटयत्। तस्मिन् अवसरः विलेपार्ले-क्षेत्रस्य विधायकः पराग-अलवाणी, संस्थाया: न्यासिनः विशाल-टिंबडेवाला, दीनदयाल-मुरारका, उमा-विशाल-टिंबडेवाला, हर्ष-टीबडेवाला, डॉ. दीनानाथ-केडिया, प्राचार्या त्रिशला-मेहता, जिग्नेश-शाह तथा राजस्थानीसेवासंघस्य अन्ये पदाधिकारी उपस्थिताः आसन्।

अस्य अवसरस्य समये सहपालकमन्त्री आशीष-शेलारः विधायकः पराग-अलवाणी च महाविद्यालयस्य समस्याः ज्ञातवन्तौ, शीघ्रमेव तासां निराकरणं भविष्यतीति आश्वासनं च दत्तवन्तौ।

हिन्दुस्थान समाचार / Dheeraj Maithani