(मंत्रिमंडलम्) नवाचारं वर्धयितुं 2,277 कोटिमितेन परिव्ययेन सह डीएसआईआर योजना सहमता
नवदिल्‍ली, 24 सितंबरमासः (हि.स)। केन्द्रीयसङ्घमन्त्रिमण्डलेन बुधवारे अनुसन्धानविकासयोः क्षेत्रे नवोन्मेषं युवा-प्रतिभायाः प्रोत्साहनं च कृते २,२७७.३९७ कोटिरूप्यकाणां परिव्ययेन सह वैज्ञानिकऔद्योगिकअनुसन्धानविभागस्य/वैज्ञानिकऔद्योगिकअनुसन्धानपरिषदस्य
केंद्रीय मंत्रिमंडल के फैसले की जानकारी देते केंद्रीय मंत्री अश्विनी वैष्णव


नवदिल्‍ली, 24 सितंबरमासः (हि.स)।

केन्द्रीयसङ्घमन्त्रिमण्डलेन बुधवारे अनुसन्धानविकासयोः क्षेत्रे नवोन्मेषं युवा-प्रतिभायाः प्रोत्साहनं च कृते २,२७७.३९७ कोटिरूप्यकाणां परिव्ययेन सह वैज्ञानिकऔद्योगिकअनुसन्धानविभागस्य/वैज्ञानिकऔद्योगिकअनुसन्धानपरिषदस्य (डी.एस्.आई.आर्./सी.एस्.आई.आर्.) योजनायाः अनुमोदना दत्ता।

मन्त्रिमण्डलस्य सभानन्तरं सञ्चारप्रसारणमन्त्री अश्विनीवैष्णवः राष्ट्रीयमाध्यमकेन्द्रे आयोजितायां पत्रकारपरिषदायाम् अवदत्—प्रधानमन्त्रिणः नरेन्द्रमोदिनः अध्यक्षतायां केन्द्रीयसङ्घमन्त्रिमण्डलेन “क्षमतानिर्माणं मानवसंसाधनविकासश्च” इत्याख्या योजना पञ्चदशवित्तायोगस्य चक्रे (२०२१-२२ तः २०२५-२६ पर्यन्तम्) अनुमोदिता। एषा योजना सी.एस्.आई.आर्. इत्यनेन कार्यान्वीयते।

वैष्णवेन उक्तम्—एषा योजना सर्वेषां देशव्यापिनाम् अनुसन्धानविकाससंस्थापनानां, राष्ट्रियप्रयोगशालानां, राष्ट्रमहत्त्वसंस्थापनानां, प्रतिष्ठितसंस्थापनानां विश्वविद्यालयानां च आवरणं करिष्यति। एषा पहलः विश्वविद्यालयेषु, उद्योगे, राष्ट्रीयअनुसन्धानविकासप्रयोगशालासु, शैक्षणिकसंस्थानेषु च करियरं निर्मातुम् इच्छुकानाम् उत्साहीनाम् अन्वेषकानाम् अपि व्यापकं मंचं प्रदास्यति।

केन्द्रीयमन्त्रिणा उक्तम्—प्रख्यातवैज्ञानिकानां प्रोफेसराणां च मार्गदर्शनेन एषा योजना विज्ञानस्य, प्रौद्योगिक्याः, अभियान्त्रिकीस्य, चिकित्सायाः गणितविज्ञानस्य च विकासं प्रोत्साहयिष्यति।

-----------

हिन्दुस्थान समाचार