Enter your Email Address to subscribe to our newsletters
न्यूयॉर्क-नगरम् (अमेरिका), 24 सितम्बरमासः (हि.स.)। संयुक्त राष्ट्रमहासभायाः (यूएनजीए) उच्चस्तरीये 80-तमे अधिवेशने भागं ग्रहीतुं आगतः भारतीयविदेशमन्त्री जयशङ्करः अद्य अत्र समानविचारधाराणां वैश्विकदक्षिणराष्ट्राणां उच्चस्तरीय-गोष्ठ्याः आतिथ्यं कृतवान्। सः गोष्ठ्याः विवरणं चित्रं च एक्स-हैंडल-मध्ये परामर्शं कृत्वा लिखितवान् यत् सः सर्वेषां स्वागतं कृत्वा प्रसन्नः अस्ति। जयशङ्करः अवदत् यत् वर्धमानानां चिन्तानां, विपदानां च बहुलतां दृष्ट्वा स्वाभाविकम् अस्ति यत् वैश्विकदक्षिणं समाधानार्थं बहुपक्षवादं प्रति गच्छेत्।
सः एक्स-पोस्ट-मध्ये अवदत् यत् वैश्विकविषयेषु वैश्विकदक्षिणस्य दृष्टिकोणात् निम्नलिखितप्रस्तावाः प्रस्तुताः।
1. एकजुटतां वर्धयितुं, सहयोगं प्रोत्साहयितुं च वैश्विकदक्षिणस्य राष्ट्राणां मध्ये परामर्शं सुदृढं कर्तुं विद्यमानमञ्चानाम् उपयोगं कुर्वन्तु।
2. स्वस्य विशिष्टशक्तीः, अनुभवान्, उपलब्धयः च प्रदर्शयन्तु, याः अस्माभिः विकसिताः सन्ति, याभ्यः वैश्विकदक्षिणस्य अन्येभ्यः राष्ट्रेभ्यः लाभः भवितुम् अर्हति। टीकाः, डिजिटल-क्षमताः, शिक्षण-क्षमताः, कृषिपद्धतयः तथा लघु-मध्यम-उद्यमसंस्कृतिः एतेषाम् उत्तम-उदाहरणानि सन्ति।
3. जलवायुकार्ये, जलवायु-न्याये च इदृशक्षेत्रेषु तादृशं प्रयासं कुर्वन्तु ये वैश्विकदक्षिणस्य हिताय सन्ति, न तु वैश्विकउत्तरस्य औचित्यं साधयन्ति।
4. भविष्ये आगमिष्यमाणानां प्रविधिनां, विशेषतः कृत्रिमबुद्धिमत्तायाः, सम्भावनानां विषये चर्चां कुर्वन्तु, संयुक्त-राष्ट्रस्य च समग्ररूपेण बहुपक्षवादस्य च परिष्कारं कुर्वन्तु।
जयशङ्करः अस्मिन् अवसरे नीदरलैण्ड्-देशस्य विदेशमन्त्रिणा डेविड वैन वील्-इत्यनेन, जमैका-देशस्य विदेशमन्त्रिणा, सेंट लूशिया-देशस्य विदेशमन्त्रिणा अल्वा बैप्टिस्ट-इत्यनेन, मॉरीशस-देशस्य विदेशमन्त्रिणा रितेश रामफूल-इत्यनेन, सूरीनाम-देशस्य विदेशमन्त्रिणा मेल्विन बौवा-इत्यनेन, डेनमार्क-देशस्य विदेशमन्त्रिणा तथा श्रीलंका-देशस्य विदेशमन्त्रिणा सह अपि मिलितवान्। जयशङ्करस्य ह्यः अमेरिका-देशस्य विदेशमन्त्रिणा मार्को रुबियो-इत्यनेन सह मिलनं जातम् आसीत्। विदेशमन्त्री जयशङ्करः 27 सितम्बर-दिनाङ्के यूएनजीए-मञ्चतः वक्तव्यं प्रदास्यति।
हिन्दुस्थान समाचार / Dheeraj Maithani