सर्व धर्माणां एकतायाः सद्भावनायाः आधारः सुरक्षितः स्यादिति अस्माकं संकल्पः - ममता बनर्जी
कोलकाता, 24 सितंबरमासः (हि.स.)।पश्चिम-बंगाल-राज्यस्य मुख्यमंत्री ममता बनर्जी स्वातंत्र्य-सैनिकायाः प्रीतिलता वाद्देदार पुण्यतिथौ बुधवासरे श्रद्धांजलिं अर्पयन्ती, राष्ट्रे सर्वधर्म-ऐक्यं, सद्भावं, समन्वयं च सुरक्षितं कर्तुं विशेषं बलं प्रदत्तवती।सैः उ
ममता


कोलकाता, 24 सितंबरमासः (हि.स.)।पश्चिम-बंगाल-राज्यस्य मुख्यमंत्री ममता बनर्जी स्वातंत्र्य-सैनिकायाः प्रीतिलता वाद्देदार पुण्यतिथौ बुधवासरे श्रद्धांजलिं अर्पयन्ती, राष्ट्रे सर्वधर्म-ऐक्यं, सद्भावं, समन्वयं च सुरक्षितं कर्तुं विशेषं बलं प्रदत्तवती।सैः उक्तवती – “अद्य स्थितिषु एतत् विशेषतया आवश्यकं अभवत्।ममता बनर्जी सोशल्-मीडिया प्लेटफॉर्म् ‘एक्स्’-मध्ये उक्तवती – “राष्ट्रे स्वातंत्र्यम् अपार-दुःखैः बलिदानैः च प्राप्तम्। महान्तानां स्वातंत्र्य-सैनिकानां स्वप्नम् आसीत् यत् आजाद् भारतः एतेनैव नीवं स्थितः भवेत् – यत्र ऐक्यम्, सद्भावः, सर्वधर्म-समन्वयः च स्थायिनः स्यात्। अस्य विरासतस्य संरक्षणं एव अस्माकं संकल्पः।”सा अपि उक्तवती – “बंगाल-भूमौ बहवः वीरांगनाः जाताः, याः स्वातंत्र्य-संग्रामे सक्रियं योगदानं दत्तवन्तः। तेषु मातंगिनी हाजरा, कल्पना दत्ता, वीना दास्, सुनीति चौधरी इत्यादयः स्त्रियः सम्मिलन्ति। अहं सर्वदा मन्यामि यत् बंगालं विना स्वातंत्र्य-संग्रामः सफलः न भवेत्। बंगालः अस्य आन्दोलनस्य रीढः आसीत्।”

प्रीतिलता वाद्देदारस्य संघर्षं स्मरन् मुख्यमंत्री उक्तवती – “१९३२ तमे वर्षे सा चिटगांव (अद्य बांग्लादेश) पर्वततली यूरोपियन-क्लब् उपरि सशस्त्र-आक्रमणं कृतवती। तस्य क्लबस् बहिः पट्टिकायाम् लिखितम् आसीत् – ‘कुत्तानां तथा भारतीयानां प्रवेशः निषिद्धः।’ प्रीतिलता स्वसाहसेन तथा बलिदानेन स्वातंत्र्य-संग्रामस्य इतिहासे अमरस्थानं निर्मितवती।”

------

हिन्दुस्थान समाचार