सहायकप्रवक्तृप्रतियोगिपरीक्षा: १७ विषयाणां प्रारूपस्य उत्तरकुंजी प्रसारिता
अभ्यर्थी आज से ऑनलाइन दर्ज करा सकेंगे आपत्ति
राजस्थान लोक सेवा आयोग


जयपुरम्, 24 सितंबरमासः (हि.स.)।

राजस्थानलोकसेवाआयोगः – सहायप्रवक्ता (चिकित्सा शिक्षा विभाग) प्रतियोगी परीक्षा-2024 दत्तः प्रारूपः उत्तरकुंजीवृत्तान्तः

राजस्थानलोकसेवाआयोगेन सहायकप्रवक्ता (चिकित्सा शिक्षा विभाग) प्रतियोगी परीक्षा-2024 अन्तर्गत सप्तदशविषयेषु मॉडलउत्तरकुंजयः आयोगस्य जालपृष्ठे प्रकाशिताः। अस्य विषये विस्तृतसूचना आयोगस्य जालपृष्ठे लभ्यते।

आयोगस्य मुख्यपरीक्षणनियन्त्रकः आशुतोषगुप्ता उक्तवान् यत्, उक्तपरीक्षा अन्तर्गत एतेषां विषयाणां परीक्षा ३–४ जुलाई २०२५ तिथिषु आसीत्। यदि कश्चन अभ्यर्थी एतेषां मॉडलउत्तरकुंजीषु आपत्तिं वर्तयति, तर्हि निर्धारितशुल्केन सह २४–२६ सितम्बर २०२५ रात्रौ मध्यरात्रे पर्यन्तम् ऑनलाईन आपत्तिं प्रविष्टुं शक्नोति।

आपत्तयः आयोगस्य जालपृष्ठे उपलब्धमूलप्रश्नपुस्तकक्रमेण प्रविष्टव्यम्।

प्रमाणयुक्ताः प्रामाणिकपुस्तकानि समर्प्य ऑनलाईन प्रविष्टिः आवश्यकः।

यद्यपि प्रमाणानि न सन्ति, तर्हि आपत्तिषु विचारः न भविष्यति।

परीक्षा में सम्मिलितानां अतिरिक्तः अन्यः कश्चन व्यक्तिः आपत्तिं प्रविष्टवान् चेत् तस्य विचारः न भविष्यति।

आयोगेन प्रत्येकप्रश्नस्य आपत्तिशुल्कं ₹१०० निश्चितम्।

यदि ऑनलाईनआपत्तिप्रविष्टौ किञ्चित् तकनीकीसंकटं भवति, तर्हि अभ्यर्थी ईमेल recruitmenthelpdesk@rajasthan.gov.in इत्यत्र वा दूरवाणीसंख्या ९३५२३२३६२५ अथवा ७३४०५५७५५५ इत्यास्मिन् संपर्कं कर्तुं शक्नुवन्ति।

---------------

हिन्दुस्थान समाचार