मुख्यमंत्री योगी हजरतगंजे व्यापारिभिः ग्राहकैः सह संवादः
जीवन रक्षकानि 33 औषधानि जीएसटीतः पूर्णतया मुक्तानि : योगी आदित्यनाथः लखनऊ, 24 सितंबरमासः (हि.स.)।शारदीय-नवरात्रे प्रथम-दिनादारभ्यं ‘नेक्स्ट्-जेन्-जी.एस.टी.-रिफॉर्म्’ आपणे नूतनां ऊर्जां प्रदत्तवती। मुख्यमंत्री योगी आदित्यनाथः बुधवासरे राजधानी-लखनऊ हज
व्यापारियों से संवाद करते मुख्यमंत्री


जीवन रक्षकानि 33 औषधानि जीएसटीतः पूर्णतया मुक्तानि : योगी आदित्यनाथः

लखनऊ, 24 सितंबरमासः (हि.स.)।शारदीय-नवरात्रे प्रथम-दिनादारभ्यं ‘नेक्स्ट्-जेन्-जी.एस.टी.-रिफॉर्म्’ आपणे नूतनां ऊर्जां प्रदत्तवती। मुख्यमंत्री योगी आदित्यनाथः बुधवासरे राजधानी-लखनऊ हजरतगंजे यूनिवर्सल्-बुक्सेलरस्य समीपे जी.एस.टी.-रिफॉर्म् विषये पत्रकारवार्तां कृतवन्तः।सः उक्तवान् – “ह्रासित-जी.एस.टी.-मितैः सर्वे वर्गाः – आम-उपभोक्ता, व्यापारी, उद्यमी च – महान् लाभं प्राप्नुवन्ति। एषा रिफॉर्म् यत्र उपभोक्तृभ्यः राहतिं प्रदत्तवती, तत्र बाजारे दृढता तथा रोजगार-सृजनस्य मार्गः अपि प्रशस्तः जातः।”सः अपि उक्तवान् – “उपभोक्तृभ्यः देशे परमं राज्यं अस्माभिः भूत्वा, जी.एस.टी.-रिफॉर्म् अधिकतम् लाभं यूपी-व्यापारीभ्यः ग्राहकेभ्यश्च प्रदानं करिष्यति।”त्योहार-सीजनस्य महत्वपूर्ण-कदमःमुख्यमंत्री उक्तवान् – “विद्यार्थिनः कृते नोटबुक्, पेंसिल् अन्यशैक्षणिक-सामग्रीषु जी.एस.टी.-दरः शून्यीकृतः। तथैव अधिकतर-गृह-उपयोग-सामग्रीषु जीरो अथवा ५ प्रतिशतपर्यन्तं दरः नियोजितः। जीवनरक्षक ३३ प्रकाराः औषधयः अपि पूर्णतया जी.एस.टी.-मुक्ताः। आपणे खपतवृद्ध्या उत्पादनवृद्धिः जातम्। एतत् व्यापारी-उद्यमी च लाभान्विताः, युवायाः कृते च नूतन-रोजगार-अवसराः उद्घाटिताः।”मुख्यमंत्री उक्तवान् – “उत्सव-सीजनमध्ये एषः कदमः उपभोक्तृभ्यः राहतिं दत्तवान्। यूपी देशस्य परमं उपभोक्ता-राज्यं अस्ति, एषा रिफॉर्म अर्थव्यवस्थायाः दृढता विशेषां प्रदास्यति। जी.एस.टी् लागू-भवतः देशे संग्रहः ७ लक्षकोटिमितं वर्धयित्वा २२ लक्षकोटिपर्यन्तं प्राप्तः, उत्तरप्रदेश-राज्ये च ४९ हजार करोडात् वर्ध्य १.१५ लक्षकोटिपर्यन्तं अभवत्।”महार्घता-रक्षणस्य दिशिपत्रकारवार्तायाः पूर्वं मुख्यमंत्री हजरतगंज्-आपणे व्यापारी-उपभोक्तृभ्यः मिलित्वा जी.एस.टी.-रिफॉर्म् सम्बन्धि पम्पलेटफलकं च वितरितवान्। दुकानदार-ग्राहकसहित संवादः अपि कृतः। व्यापारी-उपभोक्तृणः प्रधानमन्त्री नरेन्द्र मोदी तथा वित्त-मन्त्रिणे प्रति आभारं व्यक्तवन्तः।मुख्यमंत्री योगी उक्तवान् – “एषा रिफॉर्म् भारतीय-अर्थव्यवस्थायै अतीव आवश्यकाः, तथा देशे महार्घता-रक्षणस्य दिशं प्रदत्तवती भविष्यति।”

----------------

हिन्दुस्थान समाचार