Enter your Email Address to subscribe to our newsletters
नवदेहली, 24 सितंबरमासः (हि.स.)।क्रोएशियादेशस्य टेनिस्-पुरोधाः, नोवाक्-जोकोविचस्य प्रथमारम्भे उपदेशकश्च निकोल्-पिलिच् नामकः ८६ वर्षवयस्यां निधनं प्राप, इत्यस्य समाचारं क्रोएशियाटेनिस्-संघेन मंगलवारे प्रदत्तम्।
पिलिच् १९८८ तः १९९३ पर्यन्तं जर्मनीदेशं त्रयः डेविस्-कप्-पदकं दातुम् अनुगृहीतवान्। तदनन्तरं २००५ तमे वर्षे क्रोएशियादेशं तस्य प्रथमं डेविस्-कप्-जयम् अभिमुखीकृतवान्, २०१० तमे वर्षे च सर्बियादेशस्य दलं सलाहकाररूपेण विजये स्थापयितुं महत्त्वपूर्णां भूमिकां निर्वहत्।
नोवाक्-जोकोविच्, यः द्वादशवयस्यः सन् पिलिचस्य जर्मनीस्थित-अकादम्यां संलग्नः आसीत्, तम् “टेनिस्-पितरम्” इति स्मरति। २०१८ तमे वर्षे एकस्मिन् इंस्टाग्राम्-लेखने सः लिखितवान्— “निकी मम जीवनस्य टेनिस्-च तु सर्वाधिकमहत्त्वपूर्णेषु मार्गदर्शकेषु एकः आसीत्। तस्य अकादम्यां व्यतीतः कालः मम क्रीडायाः कार्यकाले प्रभावं जनितवान्।”
क्रोएशियाटेनिस्-संघः स्वघोषणायां लिखितवान्— “सः अस्माकं राष्ट्रस्य यावत्-कालं महान्तः क्रीडकः, कोचः च आसीत्।”
जोकोविच् अपि स्मृत्वा लिखितवान्— “सः एकः सफलः क्रीडकः, ततोऽपि अधिकं सफलः कोचः आसीत्।”
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता