शङ्घाई मास्टर्स्-प्रतियोगायां नोवाक्-जोकोविच् भागं ग्रहीष्यति
पेरिसनगरम्, 24 सितंबरमासः (हि.स.)। भूतपूर्वः विश्व-नम्बर-एकः नोवाक्-जोकोविच् अग्रिमे मासे शङ्घाई मास्टर्स्-प्रतियोगायां भागं ग्रहीष्यति इति प्रतियोगनायाः आयोजकैः मंगलवासरे अधिकृतया घोषणया निगदितम्। आयोजकैः सामाजिक-सञ्जाल-मञ्चे लिखितम्— “सः पुनरागतः…
नोवाक जोकोविच


पेरिसनगरम्, 24 सितंबरमासः (हि.स.)। भूतपूर्वः विश्व-नम्बर-एकः नोवाक्-जोकोविच् अग्रिमे मासे शङ्घाई मास्टर्स्-प्रतियोगायां भागं ग्रहीष्यति इति प्रतियोगनायाः आयोजकैः मंगलवासरे अधिकृतया घोषणया निगदितम्।

आयोजकैः सामाजिक-सञ्जाल-मञ्चे लिखितम्— “सः पुनरागतः… अस्माकं चतुर्वारं विजेता एषः अस्मिन् वर्षे शङ्घाई नगरे पुनः प्रत्यागमिष्यति।”

चतुर्विंशति-वारं ग्राण्ड्-स्लैम्-खेलाः विजेताः जोकोविच् सप्टम्बर-मासस्य आरम्भे यू.एस्. ओपनस्य उपान्त्ये चक्रे कार्लोस्-अल्काराज़् इत्यस्मात् पराजयं प्राप्य अद्यावधि कोऽपि अधिकृतः स्पर्धा-मैदाने न खेलितवान्।

अष्टात्रिंशद्वर्षीयः जोकोविच् अस्य पराजयस्य अनन्तरं शेषे वर्षस्य कार्यक्रमं विषये स्पष्टं न उक्तवान्। अस्मिन् वर्षे सः गतवर्षेभ्यः अपेक्षया न्यूनतरं प्रतियोगितासु भागं गृहीतः।

सः अद्यतने केवलं नवम्बर-मासस्य द्वितीयतया अष्टमदिनं यावत् आयोजनायाम् एथेंस् 250 इत्यस्मिन्इवेन्ट्-नाम्नि भागं करिष्यति इति निश्चितवान्, यः अस्य वर्षस्य तालिकायां बेल्ग्रेड्-प्रतियोगायाः स्थाने आयोज्यते।

पेरिस् मास्टर्स् (अक्टोबर् 27 – नवम्बर् 2) तथा ट्यूरिन-नगरस्थे ए.टी.पी. फाइनल्स् (नवम्बर् 9–16) इत्यत्र तस्य भागग्रहणं अद्यापि न निश्चितम्। शङ्घाई मास्टर्स् 2012, 2013, 2015 तथा 2018 तस्मिन् जोकोविच विजयी जातः।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता