Enter your Email Address to subscribe to our newsletters
पौड़ी-गढ़वालम्, 24 सितम्बरमासः (हि.स.)। रामलीला इत्यस्य द्वितीये दिवसे मातृ जगज्जननीस्य स्तवनं “जय जय जय जय जगज्जननी” इति उद्घाट्य आरभितम्।
राक्षसैः विश्वामित्रस्य यज्ञं भङ्गं कृतम्, विश्वामित्रेण दशरथात् राम-लक्ष्मणौ याचितौ, ताड़काया वधः, भगवता रामेण अहिल्या-तारणं च, मातृ सीतया गौरी पूजनं च इत्यादीनि लीलाः मंचिताः।
पूर्वमेव मुख्यः अतिथि खण्ड-प्रमुखः पौड़ी अस्मिता नेगी पौड़ी-रामलीलायाम् उक्तवन्ति यत् भगवान् श्रीरामस्य जीवनात् अस्माभिः मर्यादित-आचरणस्य शिक्षा गृह्या। अद्य समाजे अनुशासनं श्रेष्ठं च जीवनशैलीं आत्मसातुं शिक्षां भगवान् श्रीरामस्य जीवनात् ग्रहीतव्यम्। तेन आयोजनसमितेः प्रशंसा कृत्वा तान् सर्वसम्भवनीयं साहाय्यं प्रदत्तम्।
विश्वामित्रस्य भूमिकां पारसः, ताड़काया नीरजः नेगी, सुबाहू कृषः, मारीचः प्रज्वलः, अहिल्याया वैभवी चमोली च निर्वाहयन्ति। ताड़कायै नीरजस्य अभिनयः दर्शकैः पर्याप्तं प्रशंसितः। रामस्य भूमिकायाम् गौरवः गैरोला, लक्ष्मणस्य भूमिकायाम् सुनीलः रावतः अभिनयः सशक्तः आसीत्।
उत्तमानि दृश्यसंयोजनानि विक्रमः गुसाईं कुर्वन् आयोजयति। मंच-व्यवस्थायाः मञ्च-निर्माणं कुलदीपः गुसाईं, प्रदीपः जुयाल्, मुकुलः शर्मा, प्रदीपः कंडारी, नवीनः मियां, राजपालः बिष्टः, मनीषः लिंगवालः, दीपकः बिष्टः, नरेन्द्रः नेगी च कुर्वन्ति। अदितिः, कशिश्, खुशी, वैभवी चमोली, वंशिका, आयुषी, वैभवी ममगाईं, निहारिका, दीक्षा, संध्या, निधिः, पीहुः च भाव-नृत्ये सुन्दरां प्रस्तुतिं ददाति।
दशरथायै पार्श्व-गायनं मनोजः रावत् अञ्जुल्, रामाय सर्वेन्द्रः रावत्, ताड़कायै प्रीती, अहिल्यायै सुनन्दा चमोली कृतवन्तः। रूप-सज्जायाः कर्म सुरेन्द्रः रमोला, आशीषः नेगी, दीपकः बिष्टः, विनिता नेगी, सुहानी नौटियाल्, शिवानी नेगी कुर्वन्ति। वस्त्र-सज्जायाः कर्म राजेन्द्रः लिंगवालः, नवीनः मियां, ललितः चिटकारियाः कुर्वन्ति। छायाकन-चित्रमुद्रिका अनुरागः रावत् कुर्वन् अस्ति।
मंचस्य निर्देशनं सुबोधः रावत्, सह-निर्देशनं हिमांशुः चौहान् कुर्वन्ति। रामभेट-अंकनकर्तारूपेण विमलः बहुगुणः, जसपालः रावत्, देवेन्द्रः रावत् च सहयोगं कुर्वन्ति।
अस्मिन् अवसरे अनसुईयः प्रसादः सुंदरियालः, प्रधानाचार्यः भुवनेश्वरी संस्कृतमहाविद्यालयः, वीरेंद्रः सिंहः रावत्, मनवीरः रावत्, हरीशः रावत्, विक्रमः गुसाईं च उपस्थिताः सन्ति।
हिन्दुस्थान समाचार / Dheeraj Maithani