प्रधानमंत्री मोदी राजस्‍थानाय दास्यते 1.08 लक्ष कोटिमितरुप्यकाणाम् उपहारः , बांसवाड़ातः गुरुवासरे करिष्यते आरंभः
- प्रधानमंत्री 2800 मेगावाटस्य माही-बांसवाड़ा परमाणु विद्युत परियोजनायाः आधारशिला संस्थापयिष्यते बांसवाड़ा, 24 सितंबरमासः (हि.स.)। शक्ति-साधनायाः प्रतीकः शारदीय-नवरात्रेः पावन-अवसरस्य अवसरि प्रधानमन्त्रिणः नरेन्द्रः मोदी गुरुवासरे जनजाति-बहुले बां
सभा में शामिल होने के लिए पीले चावल देकर न्यौता देते भाजपा के वरिष्ठ नेता राजेंद्र सिंह राठौड़


लोगों को पीले चावल देकर सभा में शामिल होने के लिए न्यौता देते भाजपा प्रदेश अध्यक्ष मदन राठौड़


प्रधानमंत्री नरेंद्र मोदी


- प्रधानमंत्री 2800 मेगावाटस्य माही-बांसवाड़ा परमाणु विद्युत परियोजनायाः आधारशिला संस्थापयिष्यते

बांसवाड़ा, 24 सितंबरमासः (हि.स.)।

शक्ति-साधनायाः प्रतीकः शारदीय-नवरात्रेः पावन-अवसरस्य अवसरि प्रधानमन्त्रिणः नरेन्द्रः मोदी गुरुवासरे जनजाति-बहुले बांसवाड़ा-जिले सम्पूर्ण-राज्यस्य विकासस्य नवयुगस्य सूत्रपातं करिष्यन्ति।

पण्डित-दीनदयाल-उपाध्याय-जयंती अवसरि नापला-ग्रामे प्रधानमन्त्री १,२२,४४१ करोड रूप्यकाणां विविध-विकास-परियोजनानां शिलान्यासं च उद्घाटनं च करिष्यन्ति। एतेषु परियोजनासु १,०८,४६८ करोड रूप्यकाणि प्रत्यक्षं राजस्थान-राज्यं सम्बद्धानि सन्ति।

अस्मिन् ऐतिहासिके कार्यक्रमे, यानि परियोजनानि शिलान्यासं लोकार्पणं च प्राप्स्यन्ति, तेषु ऊर्जा, जल-संसाधन, सडक्, स्वास्थ्य, रोजगारादीनि महत्वपूर्ण-क्षेत्राणि अन्तर्भवन्ति।

बांसवाड़ा-जिलायाः नापला, छोटी-सरवन-ग्रामयोः द्वादशवादनेभ्यः भव्यम् कार्यक्रमे प्रधानमन्त्रिणः मोदीणः हस्तेन ४२,००० करोड रूप्यकाणां व्ययेन निर्मीयमानाय २,८०० मेगावाट् माही-बांसवाड़ा परमाणु-विद्युत्-परियोजनायाः आधारशिला स्थापिता भविष्यति।

एवं बीकानेरे ८,५०० करोड रूप्यकाणां ५९० मेगावाट् अक्षय-ऊर्जा-परियोजनायाः शिलान्यासः क्रियते।

ततः अपि १३,१८३ करोड रूप्यकाणां व्ययेन जैसलमेर, बाड़मेर, सिरोही, नागौर, बीकानेरे १५.५ गीगावाट् क्षमतायाः विद्युत्-प्रसारण-रेखानां शिलान्यासः क्रियते, च ११,०७१ करोड रूप्यकाणां ४०० मेगावाट् सौर-ऊर्जा-परियोजनाः तथा ९२५ मेगावाट् नोख-सोलर-पार्क्, फलोदी च लोकार्पिताः स्युः।

मुख्यमन्त्रालय-प्रकटनानुसारः – २,३६५ करोड रूप्यकाणां ईसरदा-बन्ध, धौलपुर-लिफ्ट, बत्तीसानाला च अन्येषां सिंचाय-परियोजनानां कार्याणि, १४२ करोड रूप्यकाणां बाड़मेर-जिलायां २२० केवी जीएसएस-लाइन निर्माण, २२६ करोड रूप्यकाणां डीडवाना-कुचामन सीवरेज् तथा झुंझुनून् सीवरेज्-जल-प्रदाय परियोजनायाः कार्याणि, १२८ करोड रूप्यकाणां आई.टी. डवलपमेन्ट् एवं ई-गवर्नेन्स् सेन्टर् (१४० करोड) तथा भरतपुरे आरबीएम-चिकित्सालये २५० शय्यायुक्ताः चिकित्सालयस्य कार्याणि अपि लोकार्पितानि स्युः।

सूचनानुसारं प्रधानमन्त्री मोदी ५,८८४ करोड रूप्यकाणां व्ययेन बांसवाड़ा, उदयपुर, डूंगरपुर, धौलपुर, सवाई-माधोपुर, बाड़मेर, दौसा, चुरू, अजमेर, भीलवाड़ा, सीकर जिलेषु १५ पेयजल-परियोजनानां शिलान्यासं करिष्यन्ति, च जल-संसाधन-विभागस्य २०,८३३ करोड रूप्यकाणां परियोजनानां लोकार्पणं च करिष्यन्ति।

कार्यक्रमे ३,१३२ करोड रूप्यकाणां व्ययेन पीएम-कुसुम्-सी अन्तर्गत ८९५ मेगावाट् विकेन्द्रीकृत-सौर-ऊर्जा-परियोजनानां शिलान्यासः क्रियते।

भरतपुरे ८७८ करोड रूप्यकाणां व्ययेन द्वौ फ्लाई-ओवर् तथा बनास्-नद्याः सेतु-निर्माणं सहितम् ११९ अटल-प्रगति-पथाः, १,७५८ करोड रूप्यकाणां व्ययेन बाड़मेर, अजमेर, ब्यावर, डूंगरपुर, भर्तृहरि-नगर, बांसवाड़ा, राजसमंद, उदयपुर जिलेषु सप्त-सडकानां शिलान्यासः क्रियते।

प्रधानमन्त्री मोदी बीकानेर-दिल्ली-कैंट् तथा जोधपुर-दिल्ली-कैंट् मध्ये द्वयोः नवयोः वंदे भारत्-एक्सप्रेस्-रेलयानां हरि-झण्डी-दर्शनं करिष्यन्ति, च उदयपुर-चण्डीगढ़्-एक्सप्रेस् अपि हरि-झण्ड्या प्रदर्श्य प्रस्थानं करिष्यति।

एतस्मिन् कार्यक्रमे १५,००० युवकेभ्यः नियुक्ति-पत्राणि अपि प्रदत्तानि स्युः।

---------------

हिन्दुस्थान समाचार