Enter your Email Address to subscribe to our newsletters
- प्रधानमंत्री 2800 मेगावाटस्य माही-बांसवाड़ा परमाणु विद्युत परियोजनायाः आधारशिला संस्थापयिष्यते
बांसवाड़ा, 24 सितंबरमासः (हि.स.)।
शक्ति-साधनायाः प्रतीकः शारदीय-नवरात्रेः पावन-अवसरस्य अवसरि प्रधानमन्त्रिणः नरेन्द्रः मोदी गुरुवासरे जनजाति-बहुले बांसवाड़ा-जिले सम्पूर्ण-राज्यस्य विकासस्य नवयुगस्य सूत्रपातं करिष्यन्ति।
पण्डित-दीनदयाल-उपाध्याय-जयंती अवसरि नापला-ग्रामे प्रधानमन्त्री १,२२,४४१ करोड रूप्यकाणां विविध-विकास-परियोजनानां शिलान्यासं च उद्घाटनं च करिष्यन्ति। एतेषु परियोजनासु १,०८,४६८ करोड रूप्यकाणि प्रत्यक्षं राजस्थान-राज्यं सम्बद्धानि सन्ति।
अस्मिन् ऐतिहासिके कार्यक्रमे, यानि परियोजनानि शिलान्यासं लोकार्पणं च प्राप्स्यन्ति, तेषु ऊर्जा, जल-संसाधन, सडक्, स्वास्थ्य, रोजगारादीनि महत्वपूर्ण-क्षेत्राणि अन्तर्भवन्ति।
बांसवाड़ा-जिलायाः नापला, छोटी-सरवन-ग्रामयोः द्वादशवादनेभ्यः भव्यम् कार्यक्रमे प्रधानमन्त्रिणः मोदीणः हस्तेन ४२,००० करोड रूप्यकाणां व्ययेन निर्मीयमानाय २,८०० मेगावाट् माही-बांसवाड़ा परमाणु-विद्युत्-परियोजनायाः आधारशिला स्थापिता भविष्यति।
एवं बीकानेरे ८,५०० करोड रूप्यकाणां ५९० मेगावाट् अक्षय-ऊर्जा-परियोजनायाः शिलान्यासः क्रियते।
ततः अपि १३,१८३ करोड रूप्यकाणां व्ययेन जैसलमेर, बाड़मेर, सिरोही, नागौर, बीकानेरे १५.५ गीगावाट् क्षमतायाः विद्युत्-प्रसारण-रेखानां शिलान्यासः क्रियते, च ११,०७१ करोड रूप्यकाणां ४०० मेगावाट् सौर-ऊर्जा-परियोजनाः तथा ९२५ मेगावाट् नोख-सोलर-पार्क्, फलोदी च लोकार्पिताः स्युः।
मुख्यमन्त्रालय-प्रकटनानुसारः – २,३६५ करोड रूप्यकाणां ईसरदा-बन्ध, धौलपुर-लिफ्ट, बत्तीसानाला च अन्येषां सिंचाय-परियोजनानां कार्याणि, १४२ करोड रूप्यकाणां बाड़मेर-जिलायां २२० केवी जीएसएस-लाइन निर्माण, २२६ करोड रूप्यकाणां डीडवाना-कुचामन सीवरेज् तथा झुंझुनून् सीवरेज्-जल-प्रदाय परियोजनायाः कार्याणि, १२८ करोड रूप्यकाणां आई.टी. डवलपमेन्ट् एवं ई-गवर्नेन्स् सेन्टर् (१४० करोड) तथा भरतपुरे आरबीएम-चिकित्सालये २५० शय्यायुक्ताः चिकित्सालयस्य कार्याणि अपि लोकार्पितानि स्युः।
सूचनानुसारं प्रधानमन्त्री मोदी ५,८८४ करोड रूप्यकाणां व्ययेन बांसवाड़ा, उदयपुर, डूंगरपुर, धौलपुर, सवाई-माधोपुर, बाड़मेर, दौसा, चुरू, अजमेर, भीलवाड़ा, सीकर जिलेषु १५ पेयजल-परियोजनानां शिलान्यासं करिष्यन्ति, च जल-संसाधन-विभागस्य २०,८३३ करोड रूप्यकाणां परियोजनानां लोकार्पणं च करिष्यन्ति।
कार्यक्रमे ३,१३२ करोड रूप्यकाणां व्ययेन पीएम-कुसुम्-सी अन्तर्गत ८९५ मेगावाट् विकेन्द्रीकृत-सौर-ऊर्जा-परियोजनानां शिलान्यासः क्रियते।
भरतपुरे ८७८ करोड रूप्यकाणां व्ययेन द्वौ फ्लाई-ओवर् तथा बनास्-नद्याः सेतु-निर्माणं सहितम् ११९ अटल-प्रगति-पथाः, १,७५८ करोड रूप्यकाणां व्ययेन बाड़मेर, अजमेर, ब्यावर, डूंगरपुर, भर्तृहरि-नगर, बांसवाड़ा, राजसमंद, उदयपुर जिलेषु सप्त-सडकानां शिलान्यासः क्रियते।
प्रधानमन्त्री मोदी बीकानेर-दिल्ली-कैंट् तथा जोधपुर-दिल्ली-कैंट् मध्ये द्वयोः नवयोः वंदे भारत्-एक्सप्रेस्-रेलयानां हरि-झण्डी-दर्शनं करिष्यन्ति, च उदयपुर-चण्डीगढ़्-एक्सप्रेस् अपि हरि-झण्ड्या प्रदर्श्य प्रस्थानं करिष्यति।
एतस्मिन् कार्यक्रमे १५,००० युवकेभ्यः नियुक्ति-पत्राणि अपि प्रदत्तानि स्युः।
---------------
हिन्दुस्थान समाचार