Enter your Email Address to subscribe to our newsletters
बैंगलोरम्, 24 सितंबरमासः (हि.स.)।
पद्मभूषणसरस्वतीसम्मानाभ्यां सम्मानितः सुप्रसिद्धलेखकः श्रीमान् एस्.एल्. भैरप्पा बुधवारे बेंगळूरुनगरस्य राजराजेश्वरीनगरस्थिते राष्ट्रोत्थानचिकित्सालये निधनं गतः। स्मृतिलोपेन पीडितः भैरप्पा मैसूरनगरं त्यक्त्वा बेंगळूरौ उपचारं प्राप्नोति स्म।
श्रीमान् भैरप्पा १९३१ तमे अगस्तमासस्य विंशतितमे दिने हसनजिलस्य चन्नारायपट्नातालुकायाः संतेशिवरे जन्म प्राप्तवान्। सः स्वस्य माध्यमिकस्नातकोत्तरशिक्षां मैसूरुनगरे सम्पूर्णां कृत्वा एम्.ए. उपाधौ सुवर्णपदकं लब्धवान्। अनन्तरं सः बडोदायाः महाराजसयाजीरावविश्वविद्यालयात् स्वस्य आङ्ग्लशोधप्रबन्धेन—“सत्यं सौन्दर्यं च” इत्याख्येन—डॉक्टरेट्-उपाधिं प्राप।
भैरप्पायाः साहित्यसृजनशक्तिः कन्नडभाषायाः सीमां लङ्घयित्वा सर्वत्र भारतदेशे ख्याता जाता। तस्य प्रमुखानि उपन्यासानि—गृहभङ्गः, वंशवृक्षः, नेले, साक्षी, नाइ नेनु, तब्बलियु नीनाडे मग्ने, दातु, धर्मश्री, पर्व, भित्तिः, अन्ये च चतुर्विंशतिः उपन्यासाः सन्ति। एतेषु कतिपयानि हिन्दी, मराठी, आङ्ग्लभाषा च सहिताः चतुर्दशभारतीयभाषासु अनुवादितानि।
भैरप्पा एन्.सी.ई.आर्.टी. इत्यस्मिन् संस्थाने त्रयः दशकान् यावत् दर्शनशास्त्रप्राध्यापकः आसीत्। तेन साहित्यसमालोचनायाम्, सौन्दर्यशास्त्रे, संस्कृतिविषये च पञ्च ग्रन्थाः प्रकाशिताः। तस्य साहित्ये अनेके शोधप्रबन्धाः अपि लिखिताः।
भैरप्पः भारतीयपाश्चात्ययोः सङ्गीतयोः, चित्रकलायाः, मूर्तिकलायाः च विशेषं रतिं बिभ्रत्। सः विश्वस्य सर्वेषु सप्तसु महाद्वीपेषु गत्वा स्वजीवनं समृद्धं कृतवान्।
भारतीयसांस्कृतिकक्षेत्रेण तस्य निधनं प्रति शोकः व्यक्तः, यस्य कन्नडसाहित्यजगति अमिटः प्रभावः स्थापितः।
---------------
हिन्दुस्थान समाचार