स्वच्छता एव सेवापक्षाचरणस्य अंतर्गते विकास भवन परिसरे स्वच्छताभियानम्
पौड़ीगढ़वालम्, 24 सितंबरमासः (हि.स.)। मध्यप्रदेशस्य छिन्दवाड़ा-जिलायाः स्वच्छता-क्षेत्रे अभूतपूर्व-सिद्धिः प्राप्ता, येन प्रदेशस्य नाम राष्ट्रीय-पटलस्य तेजसा प्रकाशितम्। छिन्दवाड़ा-जिला-पञ्चायते अभिनव-“वॉश् ऑन व्हील्स्” नवाचाराय प्रतिष्ठितः इंडिया-सेन
विकास भवन में स्वच्छता ही सेवा पखवाड़े के अंतर्गत सफाई अभियान करते अधिकारी व कर्मचारी


पौड़ीगढ़वालम्, 24 सितंबरमासः (हि.स.)।

मध्यप्रदेशस्य छिन्दवाड़ा-जिलायाः स्वच्छता-क्षेत्रे अभूतपूर्व-सिद्धिः प्राप्ता, येन प्रदेशस्य नाम राष्ट्रीय-पटलस्य तेजसा प्रकाशितम्। छिन्दवाड़ा-जिला-पञ्चायते अभिनव-“वॉश् ऑन व्हील्स्” नवाचाराय प्रतिष्ठितः इंडिया-सेनीटेशन् कोएलिशन् फिक्की राष्ट्रीय-पुरस्कार २०२५ प्राप्तः। अयं पुरस्कारः सतत-रखरखाव-सामुदायिक-प्रबन्धनश्रेण्यां प्रदत्तः, यससहित ढाई-लक्ष-रुप्यकाणां नगद-राशिः अपि लब्धः।

नव-दिल्ली-स्थे २३-२४ सितम्बरयोः द्विदिनीय-कार्यक्रमे छिन्दवाड़ा-जिला-पञ्चायते प्रमुखः कार्यपालक-अधिकारी अग्रिम-कुमारः पुरस्कारं प्राप्य। छिन्दवाड़ा भारतस्य प्रथम-जिला-स्तरीय-संस्थानं जातम्, यः एतस्मिन् प्रतिष्ठिते पुरस्कारेण सम्मानितः।

जनसंपर्क-अधिकारी जूही-श्रीवास्तवायाः बुधवासरे उक्तम्—“छिन्दवाड़ा-वॉश् ऑन व्हील्स् राष्ट्र-स्तरे लगातार प्रशंसा प्राप्नोति।” राजधानी भोपाले लोकमाता-देवी अहिल्याबाई-होल्करस्य ३००तमे जयंती-समारोहे महिला-सशक्तिकरण-महासम्मेलनस्य अवसरं प्रधानमंत्री नरेन्द्र-मोदी-जनैः नवाचारः प्रशंसितः।

तस्मात्, एषः प्रारुपो राष्ट्रिय-स्तरस्य प्रतिष्ठित-पत्रिका अकॉलैड्स मध्ये अपि स्थानं प्राप्य, मध्यप्रदेशाय गौरवविषयकः अभवत्। जनसंपर्क-अधिकारी उक्तवती—“स्वच्छता-विशेषः ‘वॉश् ऑन व्हील्स्’ नवाचारः ग्राम्य-प्रदेशेषु शौचालयस्य स्वच्छता-रखरखावस्य चुनौतीं अभिनव-रूपेण समाधानं प्रदत्तवान्। मोबाइल्-इकाईनां माध्यमेन ग्रामे ग्रामे गत्वा शौचालयानां नियमितं स्वच्छता-रखरखाव सुनिश्चितः। अयं प्रयासः न केवल स्वच्छताम् स्थायिनां कृतवान्, अपि तु सामुदायिक-सहभागितायाः दृष्टान्तं अपि स्थापितवान्।”

अयं नवाचारः ११ जून २०२५ तमे दिनाङ्के सीईओ-जिला-पञ्चायते कुमार-जनैः फिक्की-कार्यकारी-निर्णायक-समिते समक्षं वीडियो-कॉन्फ़्रेंसिङ्-मार्गे प्रस्तुतेन सर्वसम्मतः प्रशंसितः।

जनसंपर्क-अधिकारी अवदत्—“आर्थिक-सामाजिक-प्रभावस्य एतेन प्रयासेन ४५ स्वच्छता-साथीभिः अद्यापि ४०,००० शौचालय-एककानां स्वच्छता कृताः, यथाप्राय ४० लक्ष-रुप्यकाणां आयः अर्जिता। एषः मॉडलः न केवल स्वच्छताम् उत्तेजयति, अपि तु ग्राम्य-प्रदेशेषु रोजगार-सृजनं आर्थिक-सशक्तिकरणं च साधयति। एषा उपलब्धिः न केवल छिन्दवाड़ायै, अपि तु संपूर्ण-प्रदेशाय मध्यप्रदेशाय अपि प्रेरणास्त्रोतः जातः।”

हिन्दुस्थान समाचार