राजस्‍थाने अद्य षड्त्सु जिलासु वृष्टेः संकेतः
जयपुरम्, 24 सितंबरमासः (हि.स.)। विदायमानोऽपि वर्षाकालः अद्यापि राजस्थानप्रदेशे कृपां वहति स्म। बुधवासरे मौसमविभागेन षट्सु जिलेषु वर्षायाः संचेतना प्रदत्ता। यद्यपि मंगलवासरे सर्वत्र आकाशं निर्मलं आसीत्। परिवर्तनशीलवातावरणेन दिवसेषु लघुगर्मीवृद्धिः जा
विदा होता मानसून बरसा रहा कृपा


जयपुरम्, 24 सितंबरमासः (हि.स.)।

विदायमानोऽपि वर्षाकालः अद्यापि राजस्थानप्रदेशे कृपां वहति स्म। बुधवासरे मौसमविभागेन षट्सु जिलेषु वर्षायाः संचेतना प्रदत्ता। यद्यपि मंगलवासरे सर्वत्र आकाशं निर्मलं आसीत्। परिवर्तनशीलवातावरणेन दिवसेषु लघुगर्मीवृद्धिः जातासीत्, रात्रौ तु लघुशीतलता अनुभविता।

वातावरणविभागेन बुधवासरे षट्सु जिलेषु—झालावाड्, चित्तौडगढ्, प्रतापगढ्, डूंगरपुर, बांसवाडा, सलूम्बर—वर्षाचेतावनी प्रदत्ता। जयपुरमौसमकेन्द्रस्य निदेशकः राधेश्यामशर्मा नामकः उक्तवान् यत् उदयपुरकोटा-सम्भागयोः कतिपयेषु भागेषु आगाम्येकद्विदिने मेघगर्जनसहितं लघुमध्यमवृष्टिक्रियाः सम्भवन्ति। जयपुरभरतपुरअजमेरसम्भागेषु, पश्चिमराजस्थानस्य चाधिकांशभागेषु, वर्षाकालः प्रायः समाप्तः। आगाम्यपञ्चषट्दिनेषु वातावरणं शुष्कं भविष्यतीति प्रबलाः सम्भावनाः।

जयपुरवातावरणकेन्द्रात् निर्गता वार्ता सूचयति यत् मंगलवासरे गंगानगरस्थले ३९.४ अंशसेल्सियस् इति सर्वाधिकतापमानं लिपिबद्धम्। चूरौ ३८.४, बीकानेरे ३७.१, जैसलमेरे ३७.२, बाडमेरे ३६.६, फलोद्यां ३६.८, अल्वरे ३६.८, जयपुरे ३६.५, अजमेरे ३४.२, भीलवाडायां ३५.२, पिलान्यां ३८.६, सीकरे ३५, कोटे ३५.९, चित्तौडगढे ३५.८, हनुमानगढे ३७.२, फतेहपुरे ३७, करौल्यां ३६.५, दौसायै ३५.७ अंशसेल्सियस् अभिलेखितम्।

---------------

हिन्दुस्थान समाचार