Enter your Email Address to subscribe to our newsletters
श्रीनगरम्, 24 सितंबरमासः (हि.स.)। निर्वाचन आयोगेन (ई.सी.आई.) केन्द्र-शासित-प्रदेशः जम्मू-च-कश्मीरात् राज्यसभा-द्विवार्षिक-निर्वाचन-कार्यक्रमस्य घोषणा कृतः।
चतुष्षु पदेषु सम्बन्धिमतदानम् अक्टूबर् २४ तमे दिने प्रातः ९ः०० तः सायं ४ः०० पर्यन्तं भविष्यति। मतगणना तत्तदिने सायं ५ः०० तमे भविष्यति।
निर्वाचन आयोगस्य अधिसूचनायाः अनुसारम् आयोगः अयं सीट्सु सम्बन्धि अधिसूचना अक्टूबर् ६ तमे दिने प्रकाशितव्या। नामांकन-पत्राणां समर्पणस्य अन्तिम-दिनाङ्कः अक्टूबर् १३ तथा नामांकन-पत्राणां परीक्षां अक्टूबर् १४ तमे दिने भविष्यति।अधिसूचनायां उक्तं मीर-मोहम्मद् फैयाज्, शमशेर्-सिंहः, गुलाम्-नबी-आज़ाद् तथा नजीर्-अहमद्-लवे २०२१ फेब्रुवरि-तमे दिने सेवानिवृत्तानां पश्चात् एते चत्वारि पदानि रिक्तानि अभवन्।
निर्वाचनस्य विलम्बस्य कारणम् जम्मू-च-कश्मीर-पुनर्गठन-अधिनियम् २०१९ अन्तर्गतम् – पूर्वराज्यस्य द्वयम् केन्द्र-शासित-प्रदेशः (जम्मू-च-कश्मीरः, विधानसभा सहित् तथा लद्दाखः, विधानसभा रहित) विभाज्यते च, वैध-निर्वाचक-मण्डलस्य अभावः।आयोगेन स्पष्टम् उक्तम् एते चत्वारि सीट्सु त्रिभिः भिन्न-निर्वाचनेभ्यः पूरिताः भविष्यन्ति। फेब्रुवरि १०, २०२१ तमे दिनाङ्के सेवानिवृत्त-सदस्याय एकः निर्वाचनः, तथा फेब्रुवरमासे १५, २०२१ तमे दिनाङ्के सेवानिवृत्त-द्वयोः सदस्याय संयुक्त-निर्वाचनम् भविष्यति।
निर्वाचन-आयोगस्य अयं निर्णयः १९९४ तमे दिल्ली-उच्च-न्यायालये निर्णयस्य अनुरूपः अस्ति, यस्मिन् आरम्भतः भिन्न-भिन्न-श्रेणी-कृत-सिट्सु सम्बन्धि भिन्न-भिन्न निर्वाचन-प्रथा स्थापितम् आसीत्।
नवनिर्वाचित-सदस्याणां कार्यकालः सर्वोच्च-न्यायालये लंबित-मामले विशेष-अनुमति-याचिका (सी) संख्या १७१२३/२०१५ (भारत-निर्वाचन-आयोग् बनाम् देवेश्-चन्द्र-ठाकुर् एवं अन्याः) निर्णयस्य अधीनः भविष्यति।
--------------------------
हिन्दुस्थान समाचार