श्रेयस अय्यरः विश्रामं वाञ्छति, स्वयोग्यतातन्त्रे ध्यानं दास्यति
नवदेहली, 24 सितम्बरमासः (हि.स.)। भारतीयमध्यमक्रमिकक्रीडकः श्रेयस अय्यरः टेस्ट-प्रथमश्रेणीक्रिकेटक्रीडातः कञ्चित् कालं विश्रामं कर्तुं निश्चितवान् अस्ति। अय्यरः भारतीयक्रिकेटक्रीडानियन्त्रणमण्डलं (बीसीसीआई) प्रति आग्रहं कृतवान् अस्ति यत् तस्मै इदानीं
भारतीय बल्लेबाज श्रेयस अय्यर


नवदेहली, 24 सितम्बरमासः (हि.स.)।

भारतीयमध्यमक्रमिकक्रीडकः श्रेयस अय्यरः टेस्ट-प्रथमश्रेणीक्रिकेटक्रीडातः कञ्चित् कालं विश्रामं कर्तुं निश्चितवान् अस्ति। अय्यरः भारतीयक्रिकेटक्रीडानियन्त्रणमण्डलं (बीसीसीआई) प्रति आग्रहं कृतवान् अस्ति यत् तस्मै इदानीं रक्तकन्दुकक्रीडातः दूरं स्थातुम् अनुमतिः दीयताम्, येन सः स्व-योग्यतायां पुनः ध्यानं दातुं शक्नोति।

क्रिकबज्-इत्यस्य प्रतिवेदनस्य अनुसारेण, अयं निर्णयः ऑस्ट्रेलिया-ए-दलेन सह लखनऊ-नगरे क्रीडिते 4 दिवसीयक्रीडायाः पश्चात् स्वीकृतः, यस्मिन् अय्यरः नायकः आसीत्। किन्तु क्रीडायाः पश्चात् सः बीसीसीआई-इत्यनेन तथा च चयनसमित्याः अध्यक्षेण अजित अगरकर-इत्यनेन सह सम्भाषणं कृत्वा विश्रामस्य इच्छां प्रकटितवान्।

वास्तवतः, अस्य मासस्य आरम्भे क्रीडिते दिलीप-ट्रॉफी-समये अय्यरस्य पृष्ठे असहजता अनुभूता आसीत्। इयमेव समस्या भारत-ए-दलस्य तथा ऑस्ट्रेलिया-ए-दलस्य च क्रीडायाम् अपि अभवत्। एतस्य पश्चात् सः बीसीसीआई-इत्यस्य फिजियो-इत्यनेन तथा च भारत-ए-इत्यस्य प्रशिक्षकेण हृषिकेश कानिटकर-इत्यनेन सह चर्चां कृत्वा स्वस्य स्थितिं लिखितरूपेण मण्डलं प्रति निवेदितवान्।

अय्यर्-इत्यस्य पृष्ठशस्त्रकर्म 2020 वर्षे अभवत्। तथापि, सः स्पष्टं कृतवान् अस्ति यत् सः टेस्ट-क्रिकेटक्रीडातः निवृत्तिं न गृह्णाति, अपितु योग्यतायां कार्यं कृत्वा पुनः दृढतया प्रत्यागमिष्यति। अतः सम्भावना अस्ति यत् सः अस्मिन् सपरे मुंबई-इत्यस्य रणजी-दलात् अपि बहिः स्थास्यति। अय्यरः अधुना पर्यन्तं 17 टेस्ट-क्रीडाः तथा 70 प्रथमश्रेणीक्रीडाः क्रीडितवान् अस्ति।

रक्तकन्दुकक्रिकेट-इत्यस्मात् विश्रामं स्वीकृत्य अपि अय्यरः श्वेतकन्दुकप्रारूपे सक्रियः स्थास्यति। सः ऑस्ट्रेलियायात्रायां भविष्यमाणायाम् एकदिवसीयश्रृङ्खलायां भारत-दलस्य कृते निश्चितः दावेदारः मन्यते। एतावदेव न, तस्मै टी20 अन्तर्राष्ट्रियदले अपि स्थानं प्राप्तुं शक्नोति। भारतस्य अयं दौरा 19 अक्टूबर-तः 8 नवम्बर-पर्यन्तं चलिष्यति, यस्मिन् तिस्रः एकदिवसीयक्रीडाः तथा पञ्च टी20 क्रीडाः भविष्यन्ति।

हिन्दुस्थान समाचार / Dheeraj Maithani