जम्मूकश्मीरराज्याय पूर्णराज्यस्य संविधानसम्मताधिकारः : उमर अब्दुल्ला
श्रीनगरम्, 24 सितंबरमासः (हि.स.)। मुख्यमंत्री उमर अब्दुल्ला बुधवासरे बलपूर्वकम् उक्तवान् यत् जम्मूकश्मीरप्रदेशीयजनाः भारतीयजनतापक्षस्य (भा.ज.पा.) सद्यः निर्वाचनेषु विफलतायाः कारणेन दण्डिताः न कर्तव्याः। राज्यश्रेणी संवैधानिकः अधिकारः अस्ति, यः कस्य
जम्मूकश्मीरराज्याय पूर्णराज्यस्य संविधानसम्मताधिकारः : उमर अब्दुल्ला


श्रीनगरम्, 24 सितंबरमासः (हि.स.)।

मुख्यमंत्री उमर अब्दुल्ला बुधवासरे बलपूर्वकम् उक्तवान् यत् जम्मूकश्मीरप्रदेशीयजनाः भारतीयजनतापक्षस्य (भा.ज.पा.) सद्यः निर्वाचनेषु विफलतायाः कारणेन दण्डिताः न कर्तव्याः। राज्यश्रेणी संवैधानिकः अधिकारः अस्ति, यः कस्यापि राजनैतिकपक्षस्य परिणामेषु न विरमति।

श्रीनगरनगरे पत्रकारैः सह संवादकाले अब्दुल्ला अवदत् यत् उच्चतमन्यायालये प्रतिवेदितम् आसीत् यत् त्रिचरणीयः प्रक्रिया भविष्यति। तस्मिन् परिसीमनं सम्पन्नम्, ततः निर्वाचनं जातम्, जनाः च तस्मिन् सक्रियतया सहभागीभूताः। किन्तु दुर्भाग्येन भा.ज.पा. तस्मिन् विजयं न प्राप्तवती। परन्तु एषः कारणः राज्यश्रेणेः अनुदाने न स्यात्। एषः निःसन्देहम् अन्यायः इति।

अस्य संदर्भे सः उक्तवान् यत् यदि भा.ज.पा. राज्यदर्जस्य विरोधं करोति, तर्हि सा प्रत्यक्षतया जम्मूकश्मीरजनानां विरोधं करोति। कदापि अपि एतत् न उक्तम् यत् राज्यदर्जः केवलं भा.ज.पा. विजयेनैव प्रदास्यते।

अब्दुल्ला प्रत्यक्षप्रतिक्रियायाः माध्यमेन जनानां समस्यापरिहारं विषये स्वसरकारस्य ध्यानं प्रकाशितवान्। पर्यटनविकासे, सद्यः विवादेषु, विपक्षस्य आलोचनासु च सः अवदत् यत् सर्वकारः जनकल्याणाय निष्ठया कार्यं करोति।

----------------------

हिन्दुस्थान समाचार / Dheeraj Maithani