Enter your Email Address to subscribe to our newsletters
नवदेहली, २४ सितम्बरमासः (हि.स.)। दक्षिण-पश्चिमजनपदस्य वसन्तकुञ्ज्-उत्तरा-आरक्षकक्षेत्रे स्वामी चैतन्यनन्दः सरस्वती उर्फ डॉ. पार्थसारथी इत्यस्मिन् गम्भीर-अपराधस्य आरोपः स्थापितः। श्री शृङ्गेरीमठस्य च तस्य सम्पत्तीनां प्रशासकः पी.ए. मुरली इत्यस्मात् गन्धानां कृत्वा आरक्षकविभागेन प्रकरणः प्रविष्टः। ततः स्वामी निरन्तरः पलायमानः।
आरोपः अस्ति, सः स्वामी श्री शारदा इन्स्टिट्यूट् ऑफ् इन्डियन् म्यानेजमेंट् मध्ये ईडब्ल्यूएस् छात्रवृत्त्या पठन्ती छात्राभिः सह यौन-उत्पीडनं अभद्रतां च कृतवान्। आराक्षक - अन्वेषणे ३२ छात्राणां वाक्यानि लिपिबद्धानि। तेषां मध्ये १७ जना: उक्तवन्तः यत् स्वामी तान् प्रति अभद्रतां कर्तुं, व्हाट्सएप्प्, एस्.एम्.एस्. मध्ये अश्लील-संदेशान् प्रेषयितुं, बलात् शारीरिक-संपर्कं च स्थापयितुं प्रवृत्तः। पीडिताः छात्राः आरोपं कुर्वन्ति यत् संस्थायाः कतिपया महिलाशिक्षकाः प्रशासनिक-अधिकारी च तान् दबावेन स्वामी-उक्तं स्वीकरोतुं बाधयन्ति स्म।
गन्धनानन्तरम् आरक्षकविभागेन प्रकरणः प्रविष्टः तथा अन्वेषणम् आरब्धम्। अनेकवारं सहसा- आक्रमणात् अपि स्वामी आरक्षक -ग्रहणात् पलायमानः। १६ पीडिताः छात्राणां वाक्यानि न्यायालये मजिस्ट्रेट् समक्ष धारा १८३ बी.एन.एस्.एस्. अन्तर्गतं लिपिबद्धानि।
छलित-दूतसंख्या-पट्टिका युक्तं वाहनं लब्धम्।
अन्वेष्णे आरक्षकसंस्थायाः बेस्मेन्ट् इत्यस्मिन्तः वॉल्वो नामकं वाहनं प्राप्तम्, यस्य उपरि छलित-दूतसंख्या-पट्टिका (३९ UN 1) स्थापिता आसीत्। एतद् वाहनं स्वामी चैतन्यनन्देन एव उपयुज्यते। अस्मिन प्रकरणे आरक्षकविभागेन पृथक् एफ.आई.आर्. प्रविष्टा, वाहनं च जब्तम्।
आरक्षकविभागस्य वचनम् – स्वामी निरन्तरः पलायमानः तथा बन्धितः पलायनशीलः। तस्य अन्वेषणे देहली-आरक्षक-समूहः बहवः नियोजिताः। शीघ्रं तस्य विरुद्धं अवैधानिकमुक्त्यादेश क्रियान्विता भविष्यति।
---
हिन्दुस्थान समाचार / अंशु गुप्ता