Enter your Email Address to subscribe to our newsletters
वाराणसी, 24 सितंबरमासः (हि.स.)।उत्तरप्रदेश-राज्ये वाराणसी-जिलायाः दक्षिणी-विधानसभा-क्षेत्रे वार्ड् ६९ आदिविशेष्वर-स्थले शहरी-प्राथमिक-स्वास्थ्य-केंद्र-सेवा सदने स्वास्थ्य विभागेन पीरामल्-फाउन्डेशन् च सी.एच.आर.आई. च संयुक्त-तत्त्वधानं कृत्वा स्वास्थ्य-शिबिरस्य आयोजनं कृतम्।
स्वास्थ्य-शिबिरे टी.बी.-रोगिणां संभावितानां परिचयः कृतस्तथा तेषां एक्स-रे परीक्षणं च कृतम्। रोगिणां बलगम-नमूनानि संकल्य जाँचाय प्रेषितानि।
स्वास्थ्य-शिबिरस्य उद्घाटनं स्थानिक-पार्षदः इन्द्रेश्-सिंहः कृतवान्, संचालनं च प्रभारी-चिकित्सकः डॉ. सौरभ्-पाण्डेयः कृतवान्। शिबिरे सी.एच.आर.आई. तथा पीरामल्-दलेन उत्साहपूर्वकं सहयोगः प्रदत्तः।
डॉ. सौरभ्-पाण्डेयः उक्तवन्तः – “अस्माकं प्रयासः अस्ति यत् टी.बी.-रोगिणां संख्या समाप्ता स्यात्। तस्मिन्नर्थे सर्वसम्भवाः प्रयत्नाः क्रियन्ते। शिबिरं आयोज्य विविधेषु स्थलेषु टी.बी.-रोगिणां अन्वेषणम्अपि कृतम्।”
---------------
हिन्दुस्थान समाचार