व्यक्तिनिर्माणेन राष्ट्रनिर्माणस्य ध्येयम्
- विनोदकुमारः भारतीयसंस्कृतेः मूलतत्त्वम् भारतीयसंस्कृतेः मूलतत्त्वं अस्ति – “संगठनं समर्पणं च”। यदा-यदा समाजः विखण्डितः अभवत्, आत्मविश्वासः डगमगितः, पराधीनताया बन्धनानि दृढानि जातानि, तदा-तदा अस्मिन् भूभागे काचित् शक्तिरेवोत्पन्ना। सा शक्तिः राष्
The goal is to build the nation through individual development – ​​Vinod Kumar


- विनोदकुमारः

भारतीयसंस्कृतेः मूलतत्त्वम्

भारतीयसंस्कृतेः मूलतत्त्वं अस्ति – “संगठनं समर्पणं च”। यदा-यदा समाजः विखण्डितः अभवत्, आत्मविश्वासः डगमगितः, पराधीनताया बन्धनानि दृढानि जातानि, तदा-तदा अस्मिन् भूभागे काचित् शक्तिरेवोत्पन्ना। सा शक्तिः राष्ट्रं जागरयित्वा आत्मविश्वासस्य संचारं कृतवती। तादृशी शक्तिः एव स्वरूपं – राष्ट्रीयः स्वयंसेवकः सङ्घः। इतिहासः केवलं अतीतस्य विवरणं न, किन्तु वर्तमानभविष्ययोः निर्माणे मार्गदर्शकः। संस्कृते “इतिहास” इत्यस्य अर्थः एव – “इति ह आस” अर्थात् *एवमेवाभूत्*। राष्ट्रजीवनस्य उत्थानपतनयोः पृष्ठे गाढकारणानि निहितानि भवन्ति।

ऊचरित्रे चेतनायां च स्थायीपरिवर्तनस्य आवश्यकता

राष्ट्रीयस्वयंसेवकसङ्घस्य संस्थापकः डॉ॰ केशवबलिरामहेडगेवारः स्वजीवनकाले समाजेन, धर्मेण, राजन्यनीतिना, क्रान्तिकारिभिः च आन्दोलनैः सह सम्बद्धः भूत्वा तेषां अध्ययनं कृतवान्। सः अनेकानाम् आन्दोलनानाम् नेतृत्वं कुर्वन्नपि अन्ते अस्मिन् निष्कर्षे प्राप्तः—यत् केवलैः आन्दोलनैः राष्ट्रस्य स्थायीः पुनरुत्थानः न शक्यः। तस्मात् समाजस्य चरित्रे चेतनायां च स्थायीः परिवर्तनः आवश्यकः।

डॉ॰ हेडगेवारः राष्ट्रस्य पराधीनताया मूलकारणानि त्रिषु बिन्दुषु स्पष्टयत्। प्रथमं – आत्मविस्मृतिः। समाजः स्वस्य गौरवशालिनं अतीतं, हिन्दुत्वस्य श्रेष्ठतां, राष्ट्रीयैकात्मतां, सामाजिकसमरसतां च विस्मृतवान्। द्वितीयं– आत्मकेन्द्रितवृत्तिः। यत्र समाजहितस्य उपेक्षा, व्यक्तिगतस्वार्थः, एकाकित्वं च प्रभावी जातम्। तृतीयं – सामूहिकअनुशासनस्य अभावः। अस्य परिणामतः समाजः विघटितः, राष्ट्रं परतन्त्रतायाः दिशं गतवान्।

एतेषां कारणानां निराकरणाय डॉ॰ हेडगेवारः निश्चयम् अकरोत्—यदि राष्ट्रं पुनः सशक्तं कर्तव्यम्, तर्हि समाजे आत्मगौरवः, निःस्वार्थभावना, अनुशासितसंगठनस्य संस्कारः च स्थापनीयः। एष एव विचारः सङ्घस्थापनाय आधारभूतः अभवत्, यतः राष्ट्रीयजागरणे नूतनशक्तिः प्रवहिता।

पराधीनतायां संगठनस्य अभावः

भारतं प्रति मुस्लिमब्रिटिशयोः आक्रमणौ केवलं राजन्यपराधीनतामेव न दत्तवन्तौ, किन्तु समाजे राष्ट्रजीवने च गम्भीरान् दुष्प्रभावानपि अकार्षताम्। अस्याः परिणतिः आसीत्—भारतीयसमाजे प्रतिक्रियात्मकः देशभक्तिभावः उत्पन्नः। सः भावः भावनात्मकः आसीत्, किन्तु सकारात्मकः स्वाभाविकः दीर्घकालदृष्टियुक्तश्च नासीत्।

शताब्द्याः पराधीनतया भारतीयानां अन्तः आत्महीनताभावः जातः। स्वभाषायाः, शिक्षायाः, जीवनमूल्यानाम्, महापुरुषाणां, गौरवशालिनः इतिहासस्य च विषये स्वाभिमानः शून्यः अभवत्। इत्थं यावत् स्वयम् “हिन्दू” इति वक्तुं तु लज्जां अनुभवितवन्तः।

अनेन सह, भ्रामका राष्ट्रीयताया अवधारणाः अपि प्रादुरभवन्। “देशस्य भाग्यं हिन्दुसमाजेन सह संबद्धम्” इत्ययं भावः समाजे दुर्बलः जातः। स्वतंत्रतासङ्घर्षकाले नेतृत्वे आत्मविश्वासस्य न्यूनता आसीत्। मुसलमानसमाजं संगृहीतुं बहवः नेता राष्ट्रीयतायाः मूलसिद्धान्तान् मानबिन्दून् च त्यक्तवन्तः। वन्देमातरम् इति राष्ट्रगीतम् अपि परित्यक्तम्, खिलाफतमोहनस्य समर्थनं च अकारि। एते सर्वे प्रसङ्गाः तस्यै मानसिकतायाः परिणामाः।

सर्वेभ्यः महान् दोषः आसीत् – संगठनस्य अभावः। समाजः संगठितः नासीत्, तस्मात् अनेकाः आन्दोलनाः मध्ये एव भग्नाः।केवलं किञ्चनव्यक्तिभिः सर्वराष्ट्रसमस्याः न समाधानं प्राप्नुवन्ति।

“भारत” हिन्दुराष्ट्रम्

इतिहासः अस्मान् शिक्षयति—संगठनम्, आत्मविश्वासः, स्वाभिमानश्च एव राष्ट्रस्य स्थायीस्वातन्त्र्यस्य प्रगतेः च आधाराः। डॉ॰ हेडगेवारः स्पष्टतया उक्तवान्—“भारतं हिन्दुराष्ट्रमेव”। राष्ट्रस्य शक्तिः एव सर्वकार्यसिद्धेः आधारशिला।

ते अवोचन्—शक्तेः यथार्थः उपयोगः केवलं संगठन एव सम्भवः। तस्मात् समाजराष्ट्रयोः उत्थानाय संगठनं अनुशासनं च अनिवार्ये।

डॉ॰ हेडगेवारः दृष्टवन्तः—यत् आत्मविस्मृतिः, स्वार्थपरता, अनुशासनहीनता च समाजे संस्थिता, तस्मात् राष्ट्रं पराधीनम्। एते सर्वदोषान् दूरं कृत्वा राष्ट्रे पुनः शक्ति, आत्मगौरवः, राष्ट्रीयचेतना च जागर्तुं उपायान् सूचयामास।

तस्य विचारः आसीत्—केवलं जागरूकव्यक्तीनां समूहः एव राष्ट्रस्य प्रत्येकविपत्तिं सहनुं शक्नोति, स्वतंत्रतासङ्घर्षस्य मेरुदण्डः अपि भवेत्।

एतत् उद्देश्यम् अवलोक्य सः स्वाभिमानी, संस्कारितः, अनुशासितः, चरित्रवान्, शक्तियुक्तः, देशभक्त्या परिप्लुतः च व्यक्तिसमूहस्य संगठनस्य आवश्यकतााम् अनुभवितवान्। एतेषां विचाराणाम् आधारेण एव राष्ट्रीयस्वयंसेवकसंघस्य स्थापना अभवत्।

संघस्य स्वरूपं विशेषतः शाखारूपिण्या अभिनव-पद्धत्या आधारितं भवति, या व्यक्तीन् शिक्षयित्वा राष्ट्र-समाजयोः सेवायै सज्जान् करोति। डॉ. हेडगेवारस्य संदेशः स्पष्टरूपेण आसीत्—“केवलं हिन्दूसमाजस्य न, अपि तु सम्पूर्णस्य हिन्दूसमाजस्य संगठनं आवश्यकम्।” तस्मात् विशेषगुणयुक्ताः स्वयंसेवकाः निर्मीयन्ताम्, ये अनुशासन-चरित्र-देशभक्तिषु निपुणाः स्युः। एषः विचारः, एषः सिद्धान्तश्च संघस्य नीव भवित्वा अद्यापि समाजस्य राष्ट्रस्य च उत्थाने मार्गदर्शनं कुर्वन्ति।

जीवनस्य राष्ट्रीयता-अभिव्यक्तिः

राष्ट्रीयस्वयंसेवकसंघः इति नाम त्रिभ्यः पदेभ्यः निर्मितम्—‘राष्ट्रीय’, ‘स्वयंसेवक’ च ‘संघ’ इति।

राष्ट्रीयः सः पुरुषः यः स्वदेशे, तस्य परम्परासु, तस्य महापुरुषेषु, तस्य सुरक्षा-समृद्ध्योः च विषये पूर्णनिष्ठां धारयति। सः देशस्य सुख-दुःखयोः, जय-पराजययोः, शत्रु-मित्रयोः च समानानुभूतिं करोति। राष्ट्रीयता केवलं भावनात्मकं न, अपि तु सर्वेषु जीवनभागेषु व्यावहारिकरूपेण प्रकटिता भवेत्। डॉ. हेडगेवारस्य मतानुसारं, अस्माकं राष्ट्रे यत् यत् राष्ट्रीयतायाः आवश्यकं तत्त्वं, तत् सर्वं हिन्दूसमाजजीवने विद्यमानम्। तस्मात् हिन्दूसमाजजीवनमेव राष्ट्रीयजीवनम्। व्यावहारिकदृष्ट्या ‘राष्ट्रीय’, ‘भारतीय’, ‘हिन्दू’ इत्येतानि पदानि पर्यायवाचीनि।

स्वयंसेवकः सः जनः यः आत्मनः आन्तरिकप्रेरणया राष्ट्र-समाज-देश-धर्म-संस्कृतीनां सेवा करोति। एषा सेवा निःस्वार्था, अनुशासिता, प्रमाणितरूपा च भवति। स्वयंसेवकः न पुरस्कारं, न प्रतिफलं इच्छति, अपि तु मातृभूमेः सेवा एव तस्य जीवनपर्यन्तं नियोजिता भवति। संघस्य मूलसिद्धान्तः—“एकवारं स्वयंसेवकः जातः चेत्, सः जीवनपर्यन्तं स्वयंसेवक एव भवति।” संघः केवलं व्यक्तिसमूहः न, अपि तु संगठित-अनुशासित-समर्पितसमाजनिर्माणस्य साधनम्।

राष्ट्रीयस्वयंसेवकसंघे स्वयंसेवकः केवलं नाममात्रसदस्यः न, अपि तु उद्देश्यानाम् आचरणं कुर्वन् सक्रियः कार्यकर्ता भवति। तस्मात् स्वयंसेवकस्य न्यूनतमाः अपेक्षाः स्पष्टतया निर्दिष्टाः। तेन प्रतिदिनं नियतवेशे, निश्चितकाले शाखायाम् आगमनम् अनिवार्यं। शाखायां सहभागानन्तरं बन्धुभिः सह संवादः, नूतनबन्धूनां संघे सम्मिलनं च तस्य दायित्वम्। अनेन प्रकारेण संगठनं सशक्तं निरन्तरं च विकासं प्राप्नोति।

स्वयंसेवकस्य पड़ोसीधर्मः अपि संघसेवायां समाहितः। यत्र सः वसति, तत्र तेषां निवासिनां सह मधुरसंबन्धान् स्थापयति, तेषां सुख-दुःखेषु सहायतायै सदा सज्जः भवति।

व्यक्तिनिर्माणात् राष्ट्रनिर्माणम्

‘संघ’ इत्यस्य शाब्दिकः अर्थः संगठनं वा समुदायः। सः समानविचार-समानलक्ष्य-आत्मीयभावेन संयुक्तः व्यक्तिसमूहः अस्ति, यः एकेन पथ्या, एकया रीत्या, पूर्णसमर्पणभावेन कार्यं करोति।

संघस्य स्वरूपं प्राकृतिकदृष्टान्तैः स्पष्टीकर्तुं शक्यते—यथा रस्स्याः तन्तवः, मधुमक्षिकाणां छत्ता, मानवदेहश्च।

स्वसेवायै सिद्धता —संघस्य स्वयंसेवकः समाजसेवायाम् सदा तत्परः, नियमितः, चिरविश्वसनीयश्च भवति। एते गुणाः एव तम् संगठनस्य राष्ट्रस्य च अमूल्यं रत्नं कुर्वन्ति। गतशताब्द्यां संघेन यथा लाखशः व्यक्तीन् संस्कारित्य समाजसेवायाः पथे नियोजितवन्तः, तत् अद्भुतम्।

शताब्दीवर्षः केवलं संघस्य उपलब्धीनां उत्सवः न। अपि तु आगामिशताब्द्याः दिशां निर्धातुम् अवसरः। अस्मिन् कालखण्डे संघस्य संदेशः औरपि घोषमाणः अस्ति—“संगठितं भारतं एव सशक्तं भारतम्।”

संघस्य सरलः संदेशः—“व्यक्तिनिर्माणेन समाजः जागरिष्यति, समाजजागरणेन राष्ट्रं शक्तिमत् भविष्यति।”

(लेखकः, महाकौशलस्य प्रांतप्रचारप्रमुखः अस्ति )

हिन्दुस्थान समाचार / Dheeraj Maithani