Enter your Email Address to subscribe to our newsletters
कुलग्रामम्, 24 सितम्बरमासः (हिं.स.)। स्वास्थ्यं एवं चिकित्सा शिक्षा, समाज कल्याणं एवं शिक्षा मंत्री सकीना इटू बुधवासरे अवदत् यत् उमर अब्दुल्लानेतृत्वयुक्तसर्वकारः स्वास्थ्यसेवासुदृढ़ीकरणाय यथा कश्मीरस्य उद्यानकृषि-क्षेत्रस्य रक्षणाय प्रतिबद्धः अस्ति, तथा च विकासः साक्षात् जनान् प्राप्नोतु इति सुनिश्चितं करोति।
अरवानी-ग्रामे 2.71 कोटि-रूप्यकाणां व्यनेन नवनिर्मितस्य स्वास्थ्य-भवनस्य उद्घाटनं कुर्वती इटू अवदत् यत् नूतन-चिकित्सालयानां निर्माणात् आरभ्य MRI-यन्त्राणां तथा Cath-lab-कक्षाणां स्थापनं यावत्, अस्माकं ध्यानं रोगिणां चिकित्सायाः उन्नयनं तथा जनानां गृहेषु एव सुविधानां प्रदानम् अस्ति।
पूर्व-मुख्यमन्त्रिण्याः महबूबा मुफ़्ती-महोदयायाः एतस्मिन् दाने यत् सर्वकारेण फल-उत्पादकाः दुर्बलाः कृताः, इटू अवदत् यत् उद्यानकृषिः कश्मीरस्य अर्थव्यवस्थायाः मेरुदण्डः अस्ति। अद्य उत्पादकैः याः सुविधाः अनुभूयन्ते, ताः पूर्व-सर्वकाराणां वर्षैः कृतायाः उपेक्षायाः तथा दोषपूर्ण-नीतीनां परिणामः सन्ति। वयं एतस्य महत्त्वपूर्ण-क्षेत्रस्य रक्षणाय तथा सुदृढ़ीकरणाय पूर्णतया प्रतिबद्धः स्मः।
सा 2018-तम-वर्षानन्तरं कृतानां विकास-कार्याणाम् अन्वेषणस्य याचनां कुर्वती अवदत् यत् अल्पेन अपि वृष्ट्या मार्गाः तथा बन्धाः अपि नश्यन्ति। एतत् ज्ञातुं सतर्कता तथा अन्वेषणम् आवश्यकम् अस्ति यत् अत्यधिक-व्ययस्य सतः अपि एतादृशानि कार्याणि किमर्थं स्थगितानि अभवन्।इटू अग्रे अवदत् यत् एतस्य सर्वकारस्य उद्देश्यं स्पष्टम् अस्ति यत् अस्माकं लक्ष्यं जनानां सेवां कर्तुं तथा तेषां समस्याः प्रामाणिकतया न्यूनीकर्तुम् अस्ति।
हिन्दुस्थान समाचार / Dheeraj Maithani