सर्वकारः स्वास्थ्यसेवां सुदृढीकर्तुं कश्मीरीयराज्यस्य उद्यानक्षेत्रस्य च संरक्षणाय प्रतिबद्धा अस्ति- सकीना इटू उक्तवती।
कुलग्रामम्, 24 सितम्बरमासः (हिं.स.)। स्वास्थ्यं एवं चिकित्सा शिक्षा, समाज कल्याणं एवं शिक्षा मंत्री सकीना इटू बुधवासरे अवदत् यत् उमर अब्दुल्लानेतृत्वयुक्तसर्वकारः स्वास्थ्यसेवासुदृढ़ीकरणाय यथा कश्मीरस्य उद्यानकृषि-क्षेत्रस्य रक्षणाय प्रतिबद्धः अस्ति,
सरकार स्वास्थ्य सेवा को मज़बूत करने और कश्मीर के बागवानी क्षेत्र की रक्षा के लिए प्रतिबद्ध है- सकीना इटू


कुलग्रामम्, 24 सितम्बरमासः (हिं.स.)। स्वास्थ्यं एवं चिकित्सा शिक्षा, समाज कल्याणं एवं शिक्षा मंत्री सकीना इटू बुधवासरे अवदत् यत् उमर अब्दुल्लानेतृत्वयुक्तसर्वकारः स्वास्थ्यसेवासुदृढ़ीकरणाय यथा कश्मीरस्य उद्यानकृषि-क्षेत्रस्य रक्षणाय प्रतिबद्धः अस्ति, तथा च विकासः साक्षात् जनान् प्राप्नोतु इति सुनिश्चितं करोति।

अरवानी-ग्रामे 2.71 कोटि-रूप्यकाणां व्यनेन नवनिर्मितस्य स्वास्थ्य-भवनस्य उद्घाटनं कुर्वती इटू अवदत् यत् नूतन-चिकित्सालयानां निर्माणात् आरभ्य MRI-यन्त्राणां तथा Cath-lab-कक्षाणां स्थापनं यावत्, अस्माकं ध्यानं रोगिणां चिकित्सायाः उन्नयनं तथा जनानां गृहेषु एव सुविधानां प्रदानम् अस्ति।

पूर्व-मुख्यमन्त्रिण्याः महबूबा मुफ़्ती-महोदयायाः एतस्मिन् दाने यत् सर्वकारेण फल-उत्पादकाः दुर्बलाः कृताः, इटू अवदत् यत् उद्यानकृषिः कश्मीरस्य अर्थव्यवस्थायाः मेरुदण्डः अस्ति। अद्य उत्पादकैः याः सुविधाः अनुभूयन्ते, ताः पूर्व-सर्वकाराणां वर्षैः कृतायाः उपेक्षायाः तथा दोषपूर्ण-नीतीनां परिणामः सन्ति। वयं एतस्य महत्त्वपूर्ण-क्षेत्रस्य रक्षणाय तथा सुदृढ़ीकरणाय पूर्णतया प्रतिबद्धः स्मः।

सा 2018-तम-वर्षानन्तरं कृतानां विकास-कार्याणाम् अन्वेषणस्य याचनां कुर्वती अवदत् यत् अल्पेन अपि वृष्ट्या मार्गाः तथा बन्धाः अपि नश्यन्ति। एतत् ज्ञातुं सतर्कता तथा अन्वेषणम् आवश्यकम् अस्ति यत् अत्यधिक-व्ययस्य सतः अपि एतादृशानि कार्याणि किमर्थं स्थगितानि अभवन्।इटू अग्रे अवदत् यत् एतस्य सर्वकारस्य उद्देश्यं स्पष्टम् अस्ति यत् अस्माकं लक्ष्यं जनानां सेवां कर्तुं तथा तेषां समस्याः प्रामाणिकतया न्यूनीकर्तुम् अस्ति।

हिन्दुस्थान समाचार / Dheeraj Maithani