डोनाल्डट्रम्पव्लोदिमिर्–जेलेंस्कीयोः द्विपक्षीयसभा आसीत्, यस्मिन् रूस्–देशेऽधिकं प्रभावं कर्तुं विषये चर्चा अभवत्।
न्यूयॉर्कः, 23 सितम्बरमासः (हि.स.)। अमेरिकादेशस्य राष्ट्रपतिः डोनाल्ड् ट्रम्पः संयुक्तराष्ट्रमहासभायाः मंचे युक्रेनदेशस्य राष्ट्रपतिना व्लोदिमिर् जेलेंस्किना सह द्विपक्षीयं सम्मेलनम् अकरोत्। सम्मेलने उभौ नेतारौ रूस्–देशे भारं वृद्ध्यर्थं युक्रेनदेशे
डोनाल्डट्रम्पव्लोदिमिर्–जेलेंस्कीयोः द्विपक्षीयसभा आसीत्, यस्मिन् रूस्–देशेऽधिकं प्रभावं कर्तुं विषये चर्चा अभवत्।


न्यूयॉर्कः, 23 सितम्बरमासः (हि.स.)। अमेरिकादेशस्य राष्ट्रपतिः डोनाल्ड् ट्रम्पः संयुक्तराष्ट्रमहासभायाः मंचे युक्रेनदेशस्य राष्ट्रपतिना व्लोदिमिर् जेलेंस्किना सह द्विपक्षीयं सम्मेलनम् अकरोत्। सम्मेलने उभौ नेतारौ रूस्–देशे भारं वृद्ध्यर्थं युक्रेनदेशे च आक्रमणनिरोधाय संयुक्तप्रयत्नेषु चर्चा अकुर्वताम्।

जेलेंस्किना अपि ट्रम्पस्य अद्यतनमहासभासम्बोधनस्य समर्थनं कृतम्, यस्मिन् ट्रम्पः उक्तवान् यत् यदि रूस् युद्धं निरन्तरं करोति तर्हि यूरोपदेशैः रूसीयं गैस–तेल च क्रयणं निरोद्धव्यम्। सः अवदत्—“ते स्वयमेव स्वस्य विरुद्धं युद्धस्य वित्तपोषणं कुर्वन्ति।”

युक्रेनदेशीयनेता अपि आह—“अधिकः भारः, अधिकाः च प्रतिबन्धाः आवश्यकाः सन्ति, येन क्रेमलिनं निरोद्धुं सहायं लभेत।”

सुरक्षागारण्टी–विषये ट्रम्पः अवदत् यत् सः संयुक्तराज्यैः युक्रेनदेशाय प्रदेया सुरक्षागारण्टी विषये चर्चां कर्तुम् अपेक्षते, किन्तु अद्य विस्तीर्णं विवरणं न दत्तवान्। सः उक्तवान्—“एतस्य प्रश्नस्य उत्तरं दातुं किञ्चित् शीघ्रम् अस्ति।”

हंगरीदेशस्य प्रधानमन्त्रिणः विक्टर् ऑर्बानस्य रूसतः ऊर्जा–क्रये निरन्तरतां विषये पृष्टः सन् ट्रम्पः अवदत् यत् सः स्वमित्रं मनयितुं समर्थो भवेत्। सः अवदत्—“सः मम मित्रः। अहं तेन न वार्तालापं कृतवान्, किन्तु यदि वदामि तर्हि सः निश्चयेन निरोधं करिष्यति, अहं तस्य प्रयत्नं करिष्यामि।”

--------------------

हिन्दुस्थान समाचार / Dheeraj Maithani