Enter your Email Address to subscribe to our newsletters
लखनऊनगरम्, 24 सितम्बरमासः (हि.स.)। उत्तरप्रदेशपर्यटन विभागः प्रतिष्ठिते जापान-पर्यटन-प्रदर्शने २०२५ मध्ये प्रदेशस्य समृद्धां बौद्ध-परंपरां, प्रमुख-तीर्थस्थानानि, ऐतिहासिक-स्मारकानि, विविधसंस्कृतिं, पाकशास्त्रं च हस्तशिल्पं च प्रदर्शयितुं पूर्णतया सज्जः अस्ति। एषः कार्यक्रमः २५-२८ सितम्बरपर्यन्तं जापानस्य टोकोनामे नगरस्थिते आइची स्काई एक्सपो मध्ये आयोज्यते। उत्तरप्रदेशस्य पर्यटन-संस्कृति-मन्त्री जयवीरः सिंहः उक्तवान् यत् उत्तरप्रदेशपर्यटनप्रदर्शनीगृहे आगन्तुकान् राज्यस्य विविधसांस्कृतिकं धार्मिकं च न्यासैः परिचययिष्यति।
मन्त्री जयवीरः सिंहः उक्तवान् यत् यूपी-पर्यटन-प्रदर्शनीगृहः आगन्तुकान् भगवतः बुद्धस्य सम्बन्धिनि ऐतिहासिकानि स्थलानि बौद्ध-परिक्रमापथस्य च विशेषताः अवगन्तुं प्रदर्शयिष्यन्ति। जापाने बौद्धधर्मप्रवर्तकाः अधिकं सन्ति। एतेन प्रकारेण आयोजनेन प्रदेशस्य आध्यात्मिकपर्यटनाय विशिष्टं ख्यातिं प्राप्नोति। तस्यैव प्रकारेण उत्तरप्रदेशः विश्वस्तरे प्रमुख-पर्यटन-गन्तव्ये रूपेण संस्थापितः स्यात्।
चत्वारिंशदिवसीय-कार्यक्रमस्य रूपरेखाजापानस्य टोकोनामे नगरस्थिते आयोज्यते पर्यटन-प्रदर्शनम् २०२५ मध्ये जेएटीए-ट्रैवल् (JATA 2025) वाणिज्य-मेला अपि सम्मिलितः अस्ति। एषः चत्वारिंशदिवसीयः कार्यक्रमः भविष्यति, यस्मिन् एकः दिवसः अन्ताराष्ट्रीयसम्मेलनाय, द्वौ दिवसौ बी२बी-ट्रैवल्-मार्ट इत्याय, शेषः एकः दिवसः सांस्कृतिक-आदानप्रदानाय आयोज्यते।
उत्तरप्रदेशपर्यटनप्रदर्शनीगृहे एतस्य एक्सपोः प्रमुखः आकर्षणः भविष्यति। राज्यस्य पर्यटनविभागस्य द्वारा सञ्चालिते अभियानस्य “बोधि-यात्रा आरम्भः उत्तरप्रदेशे कर्तव्यः” (एम्बार्क ऑन योर बोधि यात्रा इन उत्तरप्रदेश) इत्यस्मिन् आगन्तुकाः भगवतः बुद्धस्य जीवनं शिक्षां च अनुभावयिष्यन्ति। तथैव, एषः प्रदर्शनीगृहः राज्यस्य समग्र-पर्यटन-दृश्यं विविध-आकर्षणानि च प्रकाशयिष्यति।
हिन्दुस्थान समाचार / Dheeraj Maithani