वाराणसी: शारदीय नवरात्र के तीसरे दिन देवी चित्रघंटा के दरबार में आस्था का सैलाब
—ॐ देवी चन्द्रघण्टायै नमः मंत्रेण सह श्रद्धालवः अवनमनम् अकुर्वन्,पूर्णे मंदिर परिक्षेत्रे सांचे मंडपे जयकारः वाराणसी,24 सितम्बरमासः (हि.स.)। वाराणस्यां शारदीयनवरात्रस्य तृतीयदिने चन्द्रघण्टा-देव्याः पूजनम्, भक्तजनानां उत्साहः उत्तरप्रदेशस्य धार्मि
0644a94d31cbc79825f4e4fe29b2b28e_341172557.jpg


2e6ffedabab4eef3789820b54f71058d_515036949.jpg


—ॐ देवी चन्द्रघण्टायै नमः मंत्रेण सह श्रद्धालवः अवनमनम् अकुर्वन्,पूर्णे मंदिर परिक्षेत्रे सांचे मंडपे जयकारः

वाराणसी,24 सितम्बरमासः (हि.स.)।

वाराणस्यां शारदीयनवरात्रस्य तृतीयदिने चन्द्रघण्टा-देव्याः पूजनम्, भक्तजनानां उत्साहः

उत्तरप्रदेशस्य धार्मिकनगरी वाराणस्यां (काश्यां) शारदीयनवरात्रे तृतीयदिने बुधवासरे सहस्रशः श्रद्धालवः आदिशक्तेः तृतीयस्वरूपे माता चन्द्रघण्टायाः दर्शने समागतवन्तः। चौक-चित्रघण्टागल्यां भगवत्याः देवालये प्रभातकालादारभ्य भक्तानां भीर् अभवत्। देवालयगर्भगृहस्य दर्शनाय श्रद्धालूनां पङ्क्तिः लक्खीचौतरं यावत् प्रसारितवती।

कतारायां स्थिताः भक्ताः स्वस्य क्रमप्राप्तौ सम्पूर्णश्रद्धाभावेन ॐ देवी चन्द्रघण्टायै नमः इत्यनेन मन्त्रेण जपं कृत्वा मातुः सन्निधौ नारिकेलं चुनरीं च अर्पयित्वा प्रणिपतितवन्तः। भगवत्याः पूजनसमये सर्वे जनाः सुख-शान्तिं, वंशवृद्धिं च प्रार्थितवन्तः।

अस्मिन् अवसरि सम्पूर्णं देवालयपरिसरं साँचे दरबार की जय, जय माता दी इत्यादिभिः घोषैः गुञ्जितम् आसीत्। पूर्वं प्रातःकाले महन्तेन नेतृत्त्वे मातृविग्रहस्य पंचामृतस्नानं सम्पन्नं, अनन्तरं नूतनवस्त्राणि परिधानं, अलङ्कारः च कृतः। ततः भोगसमर्पणं मङ्गलारती च सम्पन्ने, देवालयद्वारं सर्वजनानां दर्शनाय उद्घाटितम्।

मातुः चन्द्रघण्टायाः स्वरूपः अतीव सौम्यः। केवलं दर्शनमात्रेण साधकानाम् अभिष्टसिद्धिः, सर्वमनोकामनापूर्ति च भवति। मातुः शिरसि अर्धचन्द्ररूपः घण्टा दृश्यते, अतः चन्द्रघण्टा इत्येतत् नाम प्रख्यातम्। दशभुजायाः अस्याः करेषु खड्गः, बाणः, गदा, अन्यानि च आयुधानि दृश्यन्ते। तस्याः घण्टानिनादेन असुराः भीताः भवन्ति।

एतस्याः आराधनया साधकस्य मनः मणिपूरचक्रे प्रवेशं प्राप्नोति। तन्त्रसाधनायाम् अपि सा मणिपूरचक्रं नियच्छति। ज्योतिषशास्त्रे चास्याः सम्बन्धः मङ्गलग्रहेण सह अस्ति। असुराणां प्रभावः वर्धमानः सन् यदा देवान् पीडितवान्, तदा आदिशक्तिः चन्द्रघण्टा-स्वरूपेण अवतीर्य असुराणां संहारं कृत्वा देवान् मोचितवती। तस्याः घण्टानिनादेन दशनदिकाः कम्पिताः। एतस्याः स्तवनमात्रेण मनुष्यः भयात् मुक्तिं शक्तिं च लभते।

चन्द्रघण्टायाः आराधनया सर्वे संकटाः नश्यन्ति। भक्ताः तस्याः कृपाप्राप्त्यर्थं मन्दिरे पीतलघण्टां ददाति, येन देवी प्रसन्ना भूत्वा मनोकामनाः पूरयति। एवं च धान्यदानं (गोधूमः, तण्डुलः, धनं वा) अपि प्रशस्तम्।

---

चतुर्थदिने कुष्माण्डा-देव्याः पूजनम्

शारदीयनवरात्रस्य चतुर्थदिने दुर्गाकुण्डे अवस्थिते मातुः कुष्माण्डायाः दर्शनपूजनविधानम् अस्ति। अस्य वर्षे दशदिनात्मकनवरात्रे द्विदिनं तस्याः पूजनं भविष्यति। अस्याः स्वरूपस्य दर्शनपूजनात् सर्वे भवबाधाः दुःखानि च नश्यन्ति।

मातुः कुष्माण्डायाः अष्टभुजाः सन्ति। तासु क्रमशः—कमण्डलुः, धनुः, बाणः, कमलपुष्पम्, अमृतपूर्णकलशः, चक्रः, गदा च धृता। या जगतः पालनकर्त्रीरूपेण प्रसिद्धा।

---------------

हिन्दुस्थान समाचार