जी.एस्.टी. अवमूल्यं कृत्वा केन्द्रसर्वकारः सामान्यजनेभ्यः सूलभता दत्ता, प्रादेशिकसर्वकारः तु वज्रचूर्णं मूल्यं वर्धयित्वा जनानां कटिं भङ्गितवान् : वीरेंद्रः कंवरः
ऊना, 24 सितम्बरमासः (हि.स.)। केन्द्रस्य भाजपाशासनेन अद्यतनकाले जी.एस्.टी. मूल्यानां न्यूनीकरणं कृतमिति वरिष्ठभाजपानेता पूर्वमन्त्री च वीरेंद्रकंवरः तद् ऐतिहासिकं प्रशंसनीयं च पादं अभ्यधात्। सः प्रधानमन्त्रिणं नरेन्द्रमोदीं समग्रं च केन्द्रीयनेतृत्वं
वीरेंद्र कंवर


ऊना, 24 सितम्बरमासः (हि.स.)। केन्द्रस्य भाजपाशासनेन अद्यतनकाले जी.एस्.टी. मूल्यानां न्यूनीकरणं कृतमिति वरिष्ठभाजपानेता पूर्वमन्त्री च वीरेंद्रकंवरः तद् ऐतिहासिकं प्रशंसनीयं च पादं अभ्यधात्। सः प्रधानमन्त्रिणं नरेन्द्रमोदीं समग्रं च केन्द्रीयनेतृत्वं प्रति कृतज्ञतां निवेद्य अवदत् यत् मोदीसर्वकारः निरन्तरं सामान्यजनानां प्रति सुलभतां दातुं देशस्य च आर्थिकव्यवस्थां स्थिरीकर्तुं कठोरपदानि स्वीकुर्वती अस्ति।

पूर्वमन्त्री वीरेंद्रकंवरः बुधवासरे अवदत् यत् मोदीसर्वकारस्य प्रत्येकं निर्णयः दरिद्र-मध्यमवर्गीयपरिवाराणां प्रति साक्षात् राहतदायकः अभवत्। धारा 370-निरसनं वा, त्रितलाकस्य समापनं वा, कोटिशः दरिद्रपरिवाराणां प्रति विनामूल्यं धान्यप्रदानं वा अथवा अद्य जी.एस्.टी. दराणां न्यूनीकरणं वा—सर्वे निर्णयाः सामान्यजनं सशक्तं कृतवन्तः। सः अवदत् यत् कांग्रेसशासने मूल्य-सूचकाङ्कः कदापि 11 अधः न आगतः, अद्य तु मोदीसर्वकारस्य नीतिभिः मूल्यं नियन्त्रणं प्राप्तम्।

सः अवदत् यत् जी.एस्.टी.-न्यूननेन सामान्यजनाः निश्चितरूपेण राहतां प्राप्तवान्, किन्तु दुःखदं यत् प्रादेशिककांग्रेससर्वकारः जनतानां तद्राहतं हृतवती। इदानीन्तने काले प्रादेशिकसर्वकारः वज्रचूर्णस्य मूल्यानि वर्धितवती, येन निर्माणकार्याणि महान्ति जातानि, सामान्यजनानां धनकोशस्य भारः अभिवृद्धः।

कंवरः आरोपं कृतवान् यत् गतयोः द्वयोः वर्षयोः कांग्रेससर्वकारः निरन्तरं जनानाम् उपरि नूतनान् करान् आरोप्य आर्थिकभारं वर्धयति। विद्युत्, जलं, अधुना च वज्रचूर्णं—सर्वेषु विषयेषु सामान्यजनानां लुण्ठनं क्रियते। सः अवदत् यत् यदा केन्द्रसर्वकारः राहतदानेन प्रतिबद्धा अस्ति, तदा प्रादेशिकसवकारस्य एषः निर्णयः पूर्णतया जनताविरोधी -उत्तरदायी च अस्ति।

सः चेतावनीं दत्तवान् यत् कांग्रेससर्वकारः वज्रचूर्णस्य मूल्यानां वर्धनं तत्क्षणं न निरस्यति, तर्हि जनानां रोषः मार्गेषु दृश्यः भविष्यति। सः अवदत् यत् अस्य निर्णयस्य विषये लोकेषु महान् आक्रोशः वर्तते, आगामिकाले च कांग्रेससर्वकारः जनतया कठोरं प्रत्युत्तरं प्राप्स्यति।

हिन्दुस्थान समाचार / Dheeraj Maithani