झाड़ग्रामस्य बालीपाल ग्रामे पञ्चशतवर्षीय “केंदुआबुड़ी पूजा” समारंभेन दुर्गोत्सवः आरभ्यते
झाड़ग्रामः (हि.स.)। झाड़ग्रामस्य गोपिबल्लभपुर-2 ब्लॉकस्य बालीपाल ग्रामे स्थितं केंदुआबुड़ीस्थानम् केवलं पूजास्थलम् एव नास्ति, किन्तु श्रद्धा, इतिहासः च संस्कृतिः च एकत्रितः दिव्यसंगमः अस्ति। कथ्यते यत् अत्र पूजापरंपरा प्रायः पञ्चशतवर्षीय अस्ति, यः दु
Jgm oldest puja


Jhadgram 500 years puja


Jhadgram kenduabudi


झाड़ग्रामः (हि.स.)। झाड़ग्रामस्य गोपिबल्लभपुर-2 ब्लॉकस्य बालीपाल ग्रामे स्थितं केंदुआबुड़ीस्थानम् केवलं पूजास्थलम् एव नास्ति, किन्तु श्रद्धा, इतिहासः च संस्कृतिः च एकत्रितः दिव्यसंगमः अस्ति। कथ्यते यत् अत्र पूजापरंपरा प्रायः पञ्चशतवर्षीय अस्ति, यः दुर्गोत्सवस्य आरम्भः कर्तुं प्रवृत्तः।

स्थानीयलोककथानुसार, प्राचीनकाले बालीपालस्य राजा यदा युद्धात् प्रत्यागच्छन्, तदा ते निम्बकस्य वृक्षस्य अधः विश्रामं कृतवन्तः। तस्मिन्नेव क्षणे देवी केंदुआबुड़ी प्रकटिता आसीत्, राजा थकितं दृष्ट्वा तं ‘केंदु’फलम् आहाराय प्रदत्तवती। देवी राज्ञे उक्तवती यत् सा अस्मिन्निम्बवृक्षस्य अधः स्थितं वसति, तथा अस्मिन स्थले पूजा आरम्भं कर्तुं आज्ञा प्रदत्तवती। तस्मात् एषा स्थली केंदुआबुड़ीस्थानं इत्युच्यते स्म तथा पूजा परंपरा अत्र स्थापितः अभवत्। ग्रामवासिनः मन्यन्ते यत् माता प्राकृत वातावरणे एव विश्रामं कर्तुं प्रीतिमान् भवति।

प्रत्येकं मङ्गलवासरं तथा शनिवारं अत्र देवीविशेषपूजा संपद्यते। दूरदराजात् जनाः मनोकामनया पूजायै आगच्छन्ति, तथा दुर्गोत्सवस्य आरम्भः अपि अत्रैव मान्यते। स्थानीयपरंपरा अस्ति यत् मां प्रतिमा स्थाप्यते पूर्वं केंदुआबुड़ीपूजा अनिवार्यं कर्तव्यम्। अत्रैकं विशेषपरंपरा अस्ति यत् पूजा कर्म ब्राह्मणैः न, किन्तु बागदी समुदायस्य पुरोहितैः, ये देहुरी इति भाषायाम् उक्ताः, संपद्यते। प्रसादार्पणस्य अपि विशेषपरंपरा अस्ति। श्रद्धालवः देवीं फलैः तथा आतपचालयैः (कच्चा चावल) अर्पयन्ति। अन्यत्र प्रचलितं खिचड़ी वा भोगप्रथा अत्र नास्ति।

जनश्रुत्या, प्रारम्भकाले अत्र बलिप्रथा अपि आसीत्, तथा कथ्यते यत् बलिरक्तं दुलुंगनद्यां पर्यन्तं प्रसरति। किन्तु अधुना एषा परंपरा केवलं लोककथासु एव सीमिताऽभवत्। कालक्रमेण अत्रा: परिवर्तनानि जातानि। ग्रामवासिनः कथयन्ति यत् पूर्वं अत्र प्राचीनमूर्ति स्थापिताऽभवत्, या कालांतरात् नष्टा अभवत्। पश्चात् सामूहिकप्रयासेन पूजा नवीनरूपेण सम्पादिता। अद्यापि अत्र भव्यमन्दिरं नास्ति, केवलं मुक्त आकाशतले साधारणरूपेण पूजा संपद्यते, यः श्रद्धालुभिः एव पवित्रः प्रभावशालि इति मान्यते।

केंदुआबुड़ीस्थान केवलं धार्मिकस्थलम् एव नास्ति, किन्तु आदिवासी तथा गैर-आदिवासी समुदाययोः मध्ये श्रद्धा च ऐक्यस्य च प्रतीकः अस्ति। दुर्गोत्सवस्य आरम्भः अत्रैव स्यात्, अतः एषां आध्यात्मिकमहत्त्वं विशेषतया वर्धते। श्रद्धालवः मन्यन्ते यत् देवी जाग्रतशक्तिरूपेण अत्र विराजमानास्ति। लोकमान्यता अपि अस्ति यत् नवमीरात्रौ देवी स्वयं प्रसादं ग्रहण करती। भक्ताः कथयन्ति यत् मातुः कृपया सर्वसंकटं दूरं भवति, तथा मनोकामनाः पूर्णाः भवन्ति।

यद्यपि केंदुआबुड़ीस्थानस्य रूपं भव्यं नास्ति, तथापि तस्य परंपरा श्रद्धा च अतीव प्राचीनं गहनं च अस्ति। पूजादिनेषु अत्र गीतनृत्यं च लोककथायाः प्रतिध्वनिः श्रूयते। दूरदूरात् श्रद्धालवः आगच्छन्ति, मातुः दर्शनं कृत्वा आत्मानं धन्यं मन्यन्ते।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता