जीएसटी-परिष्कारः जनहिताय व्यापारस्य च वेगवर्धनाय क्रान्तिकारी पदक्रमः : स्वातन्त्रदेवःसिंहः
प्रयागराजः, 24 सितम्बरमासः (हि.स.)। नवरात्र्याः प्रथमदिवसे सम्पूर्णभारतीयाः जनाः जीएसटी-परिष्कार दानं लब्धवन्तः। एषः प्रधानमन्त्रिणः नरेन्द्रमोदी महोदयस्य ःवित्तमन्त्रिण्याः च सीतारमण्-महाभागस्य नेतृत्वे “नेक्स्ट जेनरेशन” जीएसटी-परिष्काराणां कृते महत
प्रेस वार्ता


प्रयागराजः, 24 सितम्बरमासः (हि.स.)। नवरात्र्याः प्रथमदिवसे सम्पूर्णभारतीयाः जनाः जीएसटी-परिष्कार दानं लब्धवन्तः। एषः प्रधानमन्त्रिणः नरेन्द्रमोदी महोदयस्य ःवित्तमन्त्रिण्याः च सीतारमण्-महाभागस्य नेतृत्वे “नेक्स्ट जेनरेशन” जीएसटी-परिष्काराणां कृते महत्त्वपूर्णः चरणः। एतत् भारतीयजनता पार्टी महानगराध्यक्षस्य सञ्जयगुप्तस्य अध्यक्षतायाम् आयोजिते प्रेससम्मेलने उत्तरप्रदेशराज्यस्य जलशक्तिकैबिनेटमन्त्री जनपदाध्यक्षः च प्रभारीमन्त्री स्वातन्त्र्यदेवसिंहः अवदत्। सः प्रयागराजजनपदे सर्किट् हाउसे पत्रकारान् सम्बोधितवान्।

स्वातन्त्र्यदेवेन उक्तम् — “जीएसटी-परिष्कारैः 5 प्रतिशतं 18 प्रतिशतं च इति सरलद्विधरसंरचना प्रवर्तिता। विलासिता-भोगवस्तूनां च 40 प्रतिशतं दरः। एतेन गृहव्ययः न्यूनः भविष्यति, कृषकाः सशक्ताः भविष्यन्ति, व्यापारः च तीव्रं गमनं करिष्यति। जनतायाः क्षीरं, पनीरं, शैम्पू, साभूनं, द्विचक्रिकाः, बालकवस्तूनि च यथा आवश्यकगृहोपयोगवस्तूनि — एतेषां विषयेषु राहतः। ट्रैक्टरचक्राः, कीटनाशकद्रव्याणि, सिंचनयन्त्राणि च 5 प्रतिशतं जीएसटी इत्यस्मात् कृषकाः लाभं प्राप्स्यन्ति। स्वास्थ्ये उपचारः सर्वेषां कृते स्वल्पव्ययः भविष्यति।”

मन्त्री अवदत् — “एकः देशः, एकः करः, एकः आपणः इति सिद्धान्तेन 1 जुलाई 2017 तमे वर्षे जीएसटी प्रवर्तितः। अधुना तत्र परिष्कारः कृतः। जीएसटी प्रवर्तनानन्तरं भारतस्य अप्रत्यक्षकरसङ्ग्रहः शीघ्रं वर्धितः। 2014 तमे वर्षे 5.44 लक्ष्कोट्याः रूप्यकाणि आसीत्, 2024 तमे वर्षे 22.08 लक्ष्कोट्याः रूप्यकाणि जातानि, या वृद्धि 350 प्रतिशतातिरिक्तं दर्शयति। जीएसटी-परिष्कारः नूतनभारतानाम् आर्थिके इतिहासे मीलपाषाणः सिद्धः। ‘एकराष्ट्रं, एककरः, एकापणः’ इति स्वप्नं सिध्दं जातम्। जीएसटी-कारणात् अनेकेषु क्षेत्रेषु लक्षलक्षं व्यवसायः उत्पन्नः, शिक्षायाः स्वास्थ्यस्य च वृद्धिः अभवत्, चेकपोस्टेषु भ्रष्ट्राचारः निवृत्तः, यतो जनता साक्षात् लाभं लब्धवती। 2025 तमे वर्षे 90 प्रतिशतवस्तूनि 28 प्रतिशतदरात् 18 प्रतिशतं प्रति आगतानि। सामान्यदरेषु 12 प्रतिशतं जीएसटी 5 प्रतिशतेन न्यूनः जातः। अनेन दरिद्रजनाः प्रत्यक्षं लाभं लभन्ते। 33 प्रकाराः जीवनरक्षकौषधयः जीएसटीतः मुक्ताः कृताः।”

अस्मिन् अवसरि सांसदः प्रवीनपटेलः, महापौरः गणेशकेसरवानी, विधानपरिषदसदस्यः सुरेन्द्रचौधरी, विधायकः दीपकपटेलः, वाचस्पतिः, महानगराध्यक्षः सञ्जयगुप्तः, जनपदाध्यक्षः यमुनापारराजेशशुक्लः, गङ्गापारनिर्मलापास्वान्, आशीषगुप्तः, जनपद-मीडिया-प्रभारी यमुनापारदिलीपचतुर्वेदी, जनपद-मीडिया-प्रभारी राजेशकेसरवानी, पवनश्रीवास्तवः, सहमीडिया-प्रभारी विवेकमिश्रः, गङ्गापारमीडिया-प्रभारी उमेशतिवारी, बृजेशत्रिपाठी च उपस्थिताः आसन्।

हिन्दुस्थान समाचार / Dheeraj Maithani