Enter your Email Address to subscribe to our newsletters
चंडीगढ़म्, 24 सितंबरमासः (हि.स.)।
पञ्जाबराज्ये अधुना राज्यसभायाः एकस्मिन् आसने निर्वाचनः भविष्यति। निर्वाचनायोगेन बुधवारे निर्वाचनकार्यक्रमः घोषितः। विधायकीयसङ्ख्याबलात् एषः आसनः सत्तारूढायाः “आप्” (आमजनपक्षस्य) अधिकारं गमिष्यति इति निश्चयः। अस्मात् पूर्वं अपि एषः आसनः आप्-दलस्य सांसदेन संजीवारोड़ा-नाम्ना विधानसभानिर्वाचनाय स्पर्धमानस्य कारणात् रिक्तः जातः।
निर्वाचनायोगस्य अधिसूचनानुसारं संजीवारोड़ेन २०२५ वर्षस्य जुलाईमासस्य प्रथमे दिने राज्यसभासदस्यतायाः परित्यागः कृतः। अष्टमे अक्टोबरदिनाङ्के उपनिर्वाचनस्य अधिसूचना प्रवर्तिष्यते। ततः परं नामनिर्देशनस्य अन्तिमतिथि १३ अक्टोबर भविष्यति। नामनिर्देशनपत्राणां परीक्षां चतुर्दशे अक्टोबरि भविष्यति।
षोडशे अक्टोबरमासे पर्यन्तं प्रत्याशी स्वनाम परत्याहर्तुं शक्नुवन्ति। अस्य आसनस्य मतदानम् २४ अक्टोबरि भविष्यति। सायं चतुर्वादने मतदानप्रक्रिया समाप्ता, पश्चात् पञ्चवादने परिणामः घोषयिष्यते। सम्पूर्णा निर्वाचनप्रक्रिया २८ अक्टोबरि पर्यन्तं सम्पन्ना भविष्यति।
संजीवारोड़ेण विधायकरूपेण निर्वाचितेन अनन्तरं राज्यसभासदस्यता परित्यक्ता। तस्मिन्नस्मिन् काले किंचित् अटकला आसन्—अरविन्दः केजरीवालः अस्मात् आसनात् राज्यसभां गमिष्यति इति। परं केजरीवालः अनन्तरं राज्यसभां न गमिष्यामि इति स्वयम् घोषितवान्।
पक्षस्य प्रवक्ता नीलगर्ग-नामकः बुधवारे अवदत्—“यः कश्चन राज्यसभां गमिष्यति, सः पञ्जाबस्य एव प्रतिनिधिं करिष्यति। अस्मिन् विषयि निर्णयः पक्षस्य उच्चनेतृत्वेन एव करिष्यते।”
---------------
हिन्दुस्थान समाचार