Enter your Email Address to subscribe to our newsletters
पटना, 24 सितंबरमासः (हि.स.)।कांग्रेस्-पक्षात् पूर्वमेव घोषितः कांग्रेस्-कर्मसमिति (सी.डब्ल्यू.सी.)-सम्मेलनं बुधवासरे पट्नायामारभत। अस्मिन सम्मलेने राष्ट्रियाध्यक्षः मल्लिकार्जुनः खरगे च राहुल् गान्धी च सहितं पक्षस्य बहवः वरिष्ठाः नेतारः उपस्थिताः।
कांग्रेस्-कर्मसमितेः सम्मेलनं सदाकत आश्रमणे संपद्यते। अस्मिन् सम्मलेने राष्ट्रियाध्यक्षः मल्लिकार्जुनः खरगे, लोकसभायां विपक्षनेता राहुल् गान्धी च तथा सी.डब्ल्यू.सी.-स्य अन्ये वरिष्ठाः नेतारः सहभागी भवन्ति। किन्तु, पूर्व-राष्ट्रियाध्यक्षा सोनिया गान्धी तथा सांसदः प्रियंका गान्धी सम्मलेने न सन्निविष्टे।
सम्मलेने तानि राज्याध्यक्षाः, पूर्व-राज्याध्यक्षाः, प्रदेशाध्यक्षाः च, यत्र कांग्रेस्-सरकारः अस्ति, तत्र बहवः पूर्व-केंद्रीय-मन्त्रिणः च उपस्थिताः।
सम्मलेने गृहीताः भविष्यन्ति एते महत्वपूर्ण निर्णयाः। बिहारराज्ये शीघ्रमेव विधानसभा-निर्वाचनं आयोज्यमानम् अस्ति। अतः एतत् सम्मेलनं अतीव महत्वपूर्णं मन्यते। अस्मिन् बिहारस्य सम्बन्धिनः बहवः महान् निर्णयाः स्यात्, यस्मिन् शिक्षायाः, बेरोजगारी, पलायनं, स्त्रीणां च योजनासम्बन्धिनः महत्वपूर्ण निर्णयाः सम्मिलिताः स्युः।
सम्मेलनानन्तरं विशेषः घोषणा-पत्रं प्रकाश्यते। घोषणा-पत्रस्य प्रकाशने महागठबंधनस्य घटकपक्षानां वरिष्ठाः नेतारः अपि सन्निविष्टाः स्युः, यस्मिन तेजस्वी यादवः मुकेशः साहनी च अन्तर्भवन्ति।
हिन्दुस्थान समाचार