Enter your Email Address to subscribe to our newsletters
पश्चिमसिंहभूमे 25 सितम्बरमासः (हि.स.) झारखण्डस्य (चाईबासा) जनपदे गुरुवासरे आरक्षकैः महत् सफलता प्राप्ता। आत्मसमर्पणं कृतवन्तः षट् पुरुषा, चत्वार्यः च नारीनक्सलीनः आसन्।
अस्मिन् अवसरे झारखण्ड-सीआरपीएफ-आइजी साकेतसिंहः, अभियान-आइजी माइकलराज-एस, एसटीएफ-आइजी, कोल्हान-डीआइजी, स्पेशलब्रान्च-डीआइजी, चाईबासा-एसपी च बहवः वरिष्ठाः पदाधिकारिणः उपस्थिताः आसन्।
आत्मसमर्पणकर्तॄन् डीजीपी गुप्तेन मालां धृत्वा सत्कारः कृतः। एते सर्वे नक्सलीनः दीर्घकालं कोल्हान-सारण्डाक्षेत्रयोः सक्रियाः आसन्, अनेकस्मिन् अपराध-प्रकरणेषु वाञ्छिताः। आत्मसमर्पणकर्तॄषु एरियाकमिटी-सदस्यः रान्दो बोइपाई उर्फ कांति बोइपाई, गार्टी कोडा, जॉन उर्फ जोहन पूरती, निरसो सीदू उर्फ आशा, घोनोर देवगम, गोमेया कोडा उर्फ टार्जन, कैरा कोडा, कैरी कायम उर्फ गुलांची, सावित्री गोप उर्फ मुतुरी उर्फ फुटबॉल, प्रदीपसिंह मुण्डा च सम्मिलिताः। एते सर्वे हत्या, विस्फोटकद्रव्य-अधिनियम्, शस्त्र-अधिनियम्, यूएपीए, सीएलए अधिनियम इत्यादिषु नानाः गम्भीराः अपराध-प्रकरणेषु आरोपिताः आसन्।
डीजीपी अनूरागगुप्तेन एषा झारखण्ड-आरक्षकैः महान् विजयः इति उक्तम्। राज्यसर्वकारस्य आत्मसमर्पण-पुनर्वास-नीत्याः प्रेरणया नक्सलीनः निरन्तरं मुख्यधारायां प्रविशन्ति। तेन उक्तं यत् गतत्रिवर्षेषु पश्चिमसिंहभूमे 26 नक्सलीनः आत्मसमर्पणं कृतवन्तः। अद्यतनम् आत्मसमर्पणं माओवादीसंगठनाय महत् आघातं दत्तम्, च चाईबासा-कोल्हानक्षेत्रयोः नक्सली-उग्रवादी-क्रियासु अधिकं नियन्त्रणं भविष्यति।
झारखण्ड-आरक्षकैः अपि शेषेषु नक्सलीषु अभ्यर्थनां कृतम्—ते शस्त्राणि परित्यज्य आत्मसमर्पण-पुनर्वास-नीत्याः लाभं गृह्णीयुः, समाजस्य मुख्यधारायां संगच्छेयुः, विकासप्रक्रियायाश्च भागिनः भवेयुः।
हिन्दुस्थान समाचार / अंशु गुप्ता