Enter your Email Address to subscribe to our newsletters
आगरा, 25 सितम्बरमासः (हि.स.)।
आगामिनि ९ अक्टूबरदिवसे लखनऊनगरे काशीरामजी-पुण्यतिथौ बसपादलेन लखनऊ नगरे काशीराम-स्मारक-स्थले विशाल-सभायाः आयोजनं प्रस्तावितम् अस्ति। तस्मै कृते दलः आग्रं सहितं पूर्वं दृढ-जनाधार-प्रदेशेषु प्रमुखतया यत्नं कृतवती अस्ति तथा सर्वेभ्यः संभाग-मण्डल-क्षेत्र-केंद्र-प्रभारिभिः सह जनपदाध्यक्षेभ्यः अपि निर्देशः दत्तः यत् यथाशक्ति बहुषु कार्यकर्तृषु लक्ष्यं प्रति अनयनीयाः।
बहुजन-समाज-पक्ष आग्रस्य नव-विधानसभा-क्षेत्रेषु द्विवारं षट्–षट् विधानसभाक्षेत्रेषु विजय-ध्वजं वितरितवती। २००७ तमे वर्षे उत्तरप्रदेश-विधानसभा-निर्वाचने बसपा आग्रस्य नव विधानसभासु क्षेत्रेषु षट्सु विजयम् अलभत, तद्विजयं पुनरपि २०१२ तमे निर्वाचने आवर्तयन्ती बसपाप्रभावः स्थिरः अभवत्। बसपा-प्रत्याशी पुनरपि षट्-क्षेत्रेभ्यः विजयप्राप्ताः सन्तः विधानसभां प्राप्तवन्तः।
अवशिष्टेषु त्रिषु क्षेत्रेषु भाजपाप्रत्याशिनः विजयं प्राप्तवन्तः।
एवं २०१७ पर्यन्तं आग्रः बसपा-दृढ-कार्यकर्तृदल-मतदातृ-कोशात् बहुजन-समाज-पक्षस्य दृढ-दुर्गः इति मन्यत आसीत्। किन्तु २०१७ तमात् निर्वाचनात् आरभ्य अद्यावत् बसपा-करेषु किमपि न प्राप्तम्।
वर्षे २०१७ तथा २०२२ तमे विधानसभा-निर्वाचने पक्ष नवसु क्षेत्रेषु स्वप्रत्याशिनः स्थापिता, किन्तु कस्यापि क्षेत्रे विजयः न प्राप्तः। स्व-हरित-जनाधारात् कारणात् पक्ष-स्थितिः अद्य हाशियपदं प्राप्ता।
९ अक्टूबर्-दिवसे कार्यक्रमेन स्व-दुर्बलस्थितेः उद्धाराय बसपा आगामिनि २०२७ तमि विधानसभाचुनावे अवगहनं जनाधारं रक्षितुं, मतदाता-कोशं दृढीकर्तुं च प्रयत्नं करोति।
आग्रस्य बहुजन-समाज-पक्ष-जनपदाध्यक्षः विमलवर्मा उक्तवान् यत् आग्रस्य नव-क्षेत्रेषु प्रत्येकतः सहस्रं कार्यकर्तॄन् लखनऊनगरं प्रेषयितुं लक्ष्यं निश्चितम्। वयं सर्वे कार्यकर्तारः पदाधिकारीणश्च अस्मिन् लक्ष्यार्थे प्रवृत्ताः, आशा च यत् लक्ष्यं सिद्धं भविष्यति। प्रत्येक-क्षेत्रात् कार्यकर्तारः बसयः, लघु-चतुरचक्रिकायानानि, रेलयानानि च उपयुज्य लखनऊनगरम् आगमिष्यन्ति, तदर्थं पूर्वमेव व्यवस्था कृता।
यद्यपि ९ अक्टूबर्-दिनाङ्के बसपा-द्वारा एषः कार्यक्रमः पूर्वं अपि आयोजितः, तथापि एतादृशं महत् लक्ष्यं पूर्वं कदापि न दत्तम्। अस्य लक्ष्यस्य दृष्ट्या राजनैतिक-राजनीतिगृहान्तरमार्गेभ्यः सम्बन्धिनः एतत् बसपाया आगामी २०२७ निर्वाचनात् पूर्वं दृढं योजनाबद्धं च प्रयत्नं इति मन्यन्ते। बसपा-सुप्रीमोऽपि पक्षतः दूरे गतान् परिवारस्य निकटतम-जनान् क्षमाम् अदाय पुनः पक्षमध्ये सम्मिलितुं प्रयतते— एषः अपि प्रयासः तस्याः कवायदः अंशः मन्यते। अस्मिन् कार्यक्रमेण पक्ष-संगठने एकतां, दृढता च प्रदर्शिता भविष्यति।
बसपा-वरिष्ठ-कार्यकर्तॄणाम् अपि एषा वाणी यत् नव-अक्टूबर्-दिनाङ्के कार्यक्रमे किञ्चन नूतन-महान् व्यक्तयः अपि पक्षमध्ये सम्मिलितुं शक्यन्ते।
दलित-राजनीतौ बसपा-समीप-प्रतिद्वन्द्वी ‘आज़ाद-समाजवाद-पक्ष’ इत्यस्य राष्ट्रीयाध्यक्षः चन्द्रशेखर-रावणः अपि बीएसपी-न्यायेन कांशीराम-नाम लखनऊ नगरे प्रबलतया उद्बोद्धुं संकल्पितवान्। तस्मै कृते आसपा ९ अक्टूबर्-दिनाङ्के ‘भ्रातृत्वं कुरुत—अस्तित्वं रक्षत—ओबीसी-अधिकार-महासम्मेलनम्’ इत्यस्य आयोजनं निश्चितवती।
हिन्दुस्थान समाचार / Dheeraj Maithani