फिलिस्तीनविषये नेतृत्वं दर्शयितुं भारतम् आह्वानं कृतवान् – खरगे
नवदेहली, 25 सितम्बरमासः। (हि. स.) कांग्रेस् संसदीयदलस्य अध्यक्षाया: सोनिया गांधीया फिलिस्तीन–इजरायल संघर्षस्य सम्बन्धे एका आङ्ग्लपत्रिकायां लिखिता लेखस्य प्रसङ्गे कांग्रेस् अध्यक्षः मल्लिकार्जुनः खरगे उक्तवान् यत् भारतं फिलिस्तीनविषये नेतृत्वं दर्शयि
सोनिया गांधी के फिलिस्तीन पर लेख के बाद खरगे और प्रियंका ने केंद्र सरकार पर हमला, कहा- भारत की चुप्पी नैतिकता का त्याग


नवदेहली, 25 सितम्बरमासः। (हि. स.) कांग्रेस् संसदीयदलस्य अध्यक्षाया: सोनिया गांधीया फिलिस्तीन–इजरायल संघर्षस्य सम्बन्धे एका आङ्ग्लपत्रिकायां लिखिता लेखस्य प्रसङ्गे कांग्रेस् अध्यक्षः मल्लिकार्जुनः खरगे उक्तवान् यत् भारतं फिलिस्तीनविषये नेतृत्वं दर्शयितुं आवश्यकम्। ते उक्तवन्तः यत् अस्मिन् प्रसङ्गे केन्द्रसर्वकारस्य मौनं मानवता–नैतिकता च त्यागरूपेण दृश्यते।

खरगे ‘एक्स्–पत्रप्रेषण’ इत्यस्मिन् उक्तवन्तः –

सोनिया गांधीया पुनः स्पष्टतया उक्तम् यत् भारतं फिलिस्तीनविषये नेतृत्वं प्रदर्शयितुं अर्हति। तैः लेखस्य अंशाः संप्रेषणं कृत्वा उक्तं यत् मोदीसर्वकारस्य प्रतिक्रिया मानवीयसंकटस्य विषये गहनं मौनं एव, मानवता–नैतिकता च परित्यक्ते। एषः भावः प्रधानमन्त्रिणः मोदी तथा इजरायली–प्रधानमन्त्रिणः व्यक्तिगतमित्रतया प्रेरितः इव दृश्यते, न हि भारतस्य संवैधानिकमूल्यानि सामरिकहितानि च दृष्टिगतानि। खरगे उक्तवान् यत् व्यक्तिगतकूटनीतिः भारतस्य विदेशनीतिं मार्गदर्शयितुं न शक्नोति। भारतं फिलिस्तीनविषयं केवलं विदेशनीतिसम्बद्धं न पश्येत्, अपितु नैतिक-संस्कृतिक–परीक्षायाः रूपेण पश्यितव्यम्।

अन्यतः, कांग्रेस् महासचिवः प्रियङ्का गांधी–वाद्रा ‘एक्स्’ इत्यस्मिन् उक्तवन्तः –

भारतस्य ऐतिहासिकानुभवः मानवाधिकारप्रतिबद्धता च तं निःसन्देहं न्यायस्य पक्षे वाक्–कर्म च शक्तिशाली कर्तुं समर्थं करोतु। ते उक्तवन्तः – अस्मिन् संघर्षे एकस्मिन् पक्षे पक्षपातं न अपेक्षितम्, नेतृत्वात् अपेक्ष्यते यत् सिद्धान्तसम्मतं भवेत् तथा भारतस्य स्वातन्त्र्यसंग्रामे आधारितमूल्यानि रक्षेत्।

उलेखनीयम् – सोनिया गांधीया एकस्यां आङ्ग्लपत्रिकायां प्रकाशिते लेखे उक्तम् यत् भारतस्य मौनं तथा फिलिस्तीनविषये उदासीनता चिन्ताजनकं अस्ति। १९८८ तमे वर्षे भारतेन फिलिस्तीनं औपचारिकरूपेण मान्यता दीयते आसीत्, दीर्घकालेन नैतिक–आधारेण फिलिस्तीनी जनानां अधिकाराणां समर्थनं च कृतम्। भारतस्य इतिहासः वर्णभेदः, अल्जीरियायाः स्वातन्त्र्यं, बाङ्ग्लादेश–वियतनामादीनि विषयाणि यथार्थ–नैतिकनेतृत्वस्य साक्षी अभवत्। संविधाने अपि अन्तर्राष्ट्रीय–शान्तिसुरक्षा राज्यनीतिसम्बद्धा मानिता। भारतेन पूर्वं पीएलओ–मान्यता, द्विराष्ट्रसमाधानस्य समर्थनं, संयुक्तराष्ट्र–प्रस्तावेषु पक्षं च स्थाप्य संतुलित–सिद्धान्तसम्मतं नीति अनुसृता। फिलिस्तीनं मानवीय–विकाससाहाय्येन अपि दीयते, किन्तु अक्टूबर् २०२३–परान्त जब इजरायल–फिलिस्तीन संघर्षः तीव्रः अभवत् तथा ५५ सहस्राधिकं फिलिस्तीनी हताः, तदा भारतस्य भूमिका प्रायः समाप्ता अभवत्। गाजायाः विनाशः, भुखमरी, बुनियादी–सुविधानां नाशः च विषयाः भारतस्य मौनम् असामान्यम् अस्वीकार्यञ्च।

सोनिया गांधीया लेखे उक्तम् – भारतसरकारस्य भावः इजरायली–प्रधानमन्त्रिणः तथा प्रधानमन्त्रिणः मोदी–व्यक्तिगतमित्रतया प्रेरितः इव दृश्यते, न हि भारतस्य संवैधानिकमूल्यानि वा सामरिकहितानि। एषा व्यक्तिगतकूटनीतिः स्थायिनि नास्ति, विदेशनीतिः मार्गदर्शिका च न भवेत्। फिलिस्तीनविषयं भारतस्य विदेशनीतिसीमातीतं, तस्य नैतिक-संस्कृतिक–परम्परायाः परीक्षा इव द्रष्टव्यम्। फिलिस्तीनी जनानां संघर्षः औपनिवेशिककाले भारतस्य पीडायाः प्रतिबिम्बः। ते बलपूर्वक उक्तवन्तः यत् भारतं ऐतिहासिकानुभव–नैतिकदायित्वाधारतः न्यायमानवाधिकार–शान्तिपक्षे निःसंकोचं सशक्तं स्वरम्-उद्धत्य कर्तव्यम्।

हिन्दुस्थान समाचार / अंशु गुप्ता