गाेरखपुरे नरेंद्र ठाकुरः 27 सितंबर दिनाङ्के करिष्यति राष्ट्र साधनायाः शतं वर्षाणीति विशेषांकस्य लोकार्पणम्
गोरखपुरम्, 25 सितंबरमासः (हि.स.)। राष्ट्रियस्वयंसेवकसंघस्य गोरक्षप्रान्ते ‘ध्येयमार्ग’ इत्यस्य जागरणपत्रिकायाः वार्षिकविशेषाङ्कः ‘राष्ट्रसाधनायाः शतवर्षाणि’ इत्यस्य लोकार्पणं भवति राष्ट्रीयस्वयंसेवकसंघस्य गोरक्षप्रान्ते ‘ध्येयमार्ग’ इत्यस्य जागरणपत्
सितम्बर को अखिल भारतीय सह प्रचार प्रमुख करेंगे  राष्ट्र साधना के सौ वर्ष विशेषांक का लोकार्पण


गोरखपुरम्, 25 सितंबरमासः (हि.स.)। राष्ट्रियस्वयंसेवकसंघस्य गोरक्षप्रान्ते ‘ध्येयमार्ग’ इत्यस्य जागरणपत्रिकायाः वार्षिकविशेषाङ्कः ‘राष्ट्रसाधनायाः शतवर्षाणि’ इत्यस्य लोकार्पणं भवति

राष्ट्रीयस्वयंसेवकसंघस्य गोरक्षप्रान्ते ‘ध्येयमार्ग’ इत्यस्य जागरणपत्रिकायाः वार्षिकविशेषाङ्कः “राष्ट्रसाधनायाः शतवर्षाणि” नामकः २७ सितम्बर् २०२५ तमे दिने गोरखपुरजनपदस्य योगिराजगम्भीरनाथप्रेक्षागृहे सायं पञ्चवादने लोकार्पयिष्यते। अस्मिन् कार्यक्रमे संघस्य अखिलभारतीयसहप्रचारप्रमुखः श्रीनरेन्द्रः ठाकुरः मुख्यवक्ता भविष्यति, मुख्यातिथिरूपेण च प्रसिद्धव्यवसायी गैलण्ट् समूहस्य अध्यक्षः श्रीचन्द्रप्रकाशः अग्रवालः स्यात्।

एतत् समाचारं गोरखपुरस्थे शास्त्रीचौराहे प्रेस्क्लब् मध्ये वार्तामाध्यमेभ्यः प्रोफेसर् ईश्वरशरणविश्वकर्मा, विश्वसंवादकेन्द्रस्य अध्यक्षः, प्रकटयत्। तेन उक्तं यत्—एषः कार्यक्रमः विश्वसंवादकेन्द्रेण आयोज्यते, विशेषाङ्कस्य सम्पादकः प्रो. सदानन्दः गुप्तः इति च।

तस्य वक्तव्ये—“संघस्य शतवर्षीययात्रा २०२५ तमे वर्षे पूर्णा भविष्यति। एषा यात्रा सेवा-समर्पण-राष्ट्रनिर्माणस्य यात्रा आसीत्। सन् १९२५ तमे वर्षे विजयोत्सवदिने डॉ. केशवबलिरामहेडगेवारः स्वसहचरैः सह संघस्य स्थापना अकुरुत। शनैः शनैः संघः वर्धमानः इदानीं विश्वस्य महान्तमः स्वयंसेवीसंघटनरूपेण स्थितः अस्ति। संघस्य शतवर्षीययात्रा केवलं संगठनस्य नास्ति, किन्तु भारतस्य सामाजिक-सांस्कृतिक-आध्यात्मिकचेतनायाः अपि यात्रा अस्ति। एकस्मिन् काले संघे प्रतिबन्धः आरोपितः, अन्यस्मिन् काले संघकार्येषु प्रशंसा प्राप्ता। तथापि संघः न कदापि विभक्तः, न हतबलः, न च च्युतः—सदा दृढः, अखण्डः, ऐक्यस्य प्रतीकरूपेण स्थितः। यदा यदा समाजे संकटः आगतः तदा तदा संघेन महत्त्वपूर्णा उत्तरदायिनी च भूमिका निभिता” इति।

असौ अपि उक्तवान्—“२७ सितम्बर् संघाय अतीव महत्त्वपूर्णः दिवसः। स एव विजयोत्सवदिने १९२५ तमे वर्षे संघस्य आद्यप्रारम्भः जातः। तस्मात् अस्मिन् दिने विशेषाङ्कस्य लोकार्पणं दुरलभः संयोगः”।

संघस्य शताब्दीवर्षे प्रकाशितस्य अस्य विशेषाङ्कस्य लोकार्पणकार्यक्रमे सामाजिक-सांस्कृतिक-आध्यात्मिकसंघटनानि, समाजस्य प्रबुद्धबन्धवः भगिन्यः च आमन्त्रिताः भवन्ति। तेन समाजे आह्वानं कृतम्—“सर्वे २७ सितम्बर् गुरुगम्भीरनाथप्रेक्षागृहे तारामण्डले आयोजिते अस्मिन् लोकार्पणसमारोहे सम्मिलित्वा समाजे संघस्य भूमिकां शृण्वन्तु, ज्ञात्वा च।’’

अस्मिन्नेव अवसरे विश्वसंवादकेन्द्रस्य सचिवः डॉ. उमेशसिंहः, सहसचिवः चन्द्रमणिः ओझा च अपि उपस्थितौ आस्ताम्।

---------------

हिन्दुस्थान समाचार