अमितशाहः अद्य रात्रौ कल्याणपुरीं (कोलकाता) आगमिष्यति, श्वः त्रीणि दुर्गामण्डपानि उद्घाटयिष्यति
कोलकाता, 25 सितम्बरमासः (हि.स.)। केन्द्रीयगृहमन्त्री सह सहकारितामन्त्री च अमितः शाहः श्वः (२६ सितम्बर) पश्चिमबङ्गस्य प्रवासकाले कल्याणपुर्याम् त्रीणि प्रमुखानि दुर्गापूजामण्डपानि उद्घाटयिष्यति। प्रादेशिक-भारतीयजनतापक्षनेतानां मतानुसारं शाहः गुरुवासरे
अमित शाह नांदेड


कोलकाता, 25 सितम्बरमासः (हि.स.)। केन्द्रीयगृहमन्त्री सह सहकारितामन्त्री च अमितः शाहः श्वः (२६ सितम्बर) पश्चिमबङ्गस्य प्रवासकाले कल्याणपुर्याम् त्रीणि प्रमुखानि दुर्गापूजामण्डपानि उद्घाटयिष्यति। प्रादेशिक-भारतीयजनतापक्षनेतानां मतानुसारं शाहः गुरुवासरे रात्रौ कल्याणपुरीं आगमिष्यति। सः शुक्रवासरे प्रातः ११।२० वादने लेक एवेन्यू-स्थिते सेवकसंघ-पूजामण्डपे उद्घाटनं करिष्यति। ततः परं सः उत्तर-कल्याणपुर्याः सन्तोष-मित्रा-स्क्वायर-दुर्गापूजा (लेबुतला-उद्यान) मण्डपस्य उद्घाटनं करिष्यति।

मध्याह्ने तस्य अन्तिमः कार्यक्रमः साल्ट् लेक्-स्थिते ईस्टर्न् जोनल् कल्चरल् सेण्टर् (ईजेडसीसी) इति स्थले भविष्यति, यत्र सः पश्चिमबङ्ग-संस्कृतिमञ्चेन आयोजितायाः पूजायाः शुभारम्भं करिष्यति। सन्तोष-मित्रा-स्क्वायर-पूजा एव अस्य यात्रास्यान्तर्गतमुख्य-आकर्षणं मन्यते। अस्य आयोजनं भाजपापार्षदेन सजलघोषेन क्रियते। अपि च ईजेडसीसी-पूजा भाजपासमर्थितप्रयासरूपेण दृष्टा। एषा भारतीयजनतापक्षस्य सांस्कृतिकप्रकोष्ठेन २०२० तमे वर्षे आरब्धा आसीत्, तदा प्रधानमन्त्रि नरेन्द्रमोदी देहल्याः आभासेन (वर्चुअली) उद्घाटनं कृतवान् आसीत्।

राजनीतिकविश्लेषकाणां मतं यत्, राज्ये २०२६ तमवर्षस्य विधानसभानिर्वाचनं प्रति दृष्ट्वा शाहस्य एषः दौः विशेषराजनीतिकमहत्त्वं धारयति। भारतीयजनतापक्षनेतृत्वं मन्यते यत् दुर्गापूजा-यथा-सांस्कृतिक-आयोजनिषु सहभागितया पक्षः बङ्गालस्य सांस्कृतिकधारया सह सम्बद्धतां दृढीकर्तुं मतदातॄन् प्रति स्वीयसंप्रवेशं विस्तारितुं च प्रयत्नं करोति।

हिन्दुस्थान समाचार / अंशु गुप्ता