यालत् स्वस्थं भविष्यति पर्यावरणं, तावत् उत्तमं च स्वास्थ्यम्
विश्व पर्यावरण स्वास्थ्य दिवसे (26 सितम्बर) विशेषः - योगेश कुमार गोयलः यथा अस्माकं पर्यावरणम् यथोचितं स्वस्थं भवति, तथा अस्माकं स्वास्थ्यम् अपि उत्तमं भविष्यति। अत्रैव साधारणार्थः – यत् अस्माकं स्वास्थ्यस्य रक्षणाय परम् पर्यावरणस्य प्रति उत्तरदायि
योगेश कुमार गोयल


विश्व पर्यावरण स्वास्थ्य दिवसे (26 सितम्बर) विशेषः

- योगेश कुमार गोयलः

यथा अस्माकं पर्यावरणम् यथोचितं स्वस्थं भवति, तथा अस्माकं स्वास्थ्यम् अपि उत्तमं भविष्यति। अत्रैव साधारणार्थः – यत् अस्माकं स्वास्थ्यस्य रक्षणाय परम् पर्यावरणस्य प्रति उत्तरदायित्वं अस्ति, अतः पर्यावरणीय स्वास्थ्यस्य सुरक्षा सुनिश्चित करना अस्माकं प्रमुखं कर्तव्यं। वस्तुतः पर्यावरणीय स्वास्थ्यस्य मानवस्वास्थ्ये गभीरं सम्बन्धः अस्ति। उत्तमस्वास्थ्येन सह प्रकृति पर्यावरणञ्च अस्माकं भोजनम्, वस्त्राणि च जीविते आवश्यकानि सर्वाणि प्रदत्तवती। अतः न केवलं स्वस्थं जीवनं यापयितुं, किन्तु पृथिव्यां जीवनस्य अस्तित्वं रक्षितुं अपि प्रकृति पर्यावरणस्य संरक्षणं आवश्यकम्।

परन्तु गभीरम् चिन्त्य विषयः – मानवनिर्मितं प्रकृतिसंवेदनं, विनाशात्मकक्रियाः च वैश्विक पर्यावरणे गंभीरं हानिं जनयन्ति। तस्य परिणामं सम्पूर्णं विश्वं अनुभूयते। विकासनाम्ना प्रकृतिसंवेदनं हानिकारकं क्रियते, यतः पृथिवी निरन्तरं ऊष्मयमानं भवति। चक्रवाताः, बाढः, अकालः, वनाग्नि, अन्याः प्राकृतिक आपदाः – एतेषां सर्वेषां कारणं पर्यावरणीय स्वास्थ्यस्य ह्रासः एव। वैश्विकतापमानस्य वृद्धिः, वातावरणस्य अस्थिरता च मानवजातये गभीरं चिन्तनाय कारणं भवति। भारतदेशे शीतकालः न्यूनतराः, उष्णदिने अधिकाः, वर्षाकाले कञ्चित् अकालं कञ्चित् बाढं दृश्यते। हिमाचल, उत्तराखण्ड, जम्मूकश्मीर, पंजाब, महाराष्ट्र, मध्यप्रदेशादीनां प्रदेशेषु जलतप्तिः भयंकरं दृश्यते।

पर्यावरणे गंभीरं हानिं प्रति जनानां ध्यानं आकर्षयितुं, पर्यावरणस्थिति विषये जनसामान्ये जागरूकता वृद्धिं कर्तुं, तथा तस्य अधिकं हानिं रोक्तुं आवश्यकं कर्म कर्तुं प्रोत्साहयितुं – प्रतिवर्षं २६ सितंबरं विशेषथीमेन ‘विश्व पर्यावरण स्वास्थ्य दिवसः’ आयोज्यते। २०२५ तमे वर्षे थीम – ‘स्वच्छ वायु, स्वस्थ लोग’ – या स्वच्छवायु स्वास्थ्यसम्बन्धं प्रत्यक्षं प्रतिपादयति। प्रदूषकविहीनवायुः श्वसनरोगस्य न्यूनकरणं तथा स्वास्थ्यस्य संरक्षणाय अत्यन्तं आवश्यकम्।

२०२४ तमे वर्षे उद्देश्यं यत्– ‘पर्यावरणीय स्वास्थ्यम् – आपदा संकटनिवारणं, जलवायुपरिवर्तनशमनं, नमनीयसमुदायस्य निर्माण’, २०२३ तमे वर्षे थीम – ‘वैश्विक पर्यावरणीय सार्वजनिक स्वास्थ्यं – प्रतिदिनं सर्वेषां स्वास्थ्यरक्षणाय’, २०२२ तमे वर्षे थीम – ‘सतत विकासलक्ष्यस्य कार्यान्वयनाय पर्यावरणीय स्वास्थ्यतंत्रस्य दृढीकरणम्’। एतेषां माध्यमेन दीर्घकालपर्यन्तं पर्यावरणमानवजीवनयोः आयुः स्वास्थ्यं च संरक्षितुम् उपदेशः।

अस्मिन् दिने पर्यावरणस्य कारणेन मानवस्वास्थ्ये हानिकारकप्रभावानां विषये जनजागरूकता प्रवर्ध्यते। प्रदूषणम्, जलवायुपरिवर्तनं, वैश्विकतापनं च – एतस्मिन् अखिले विषये चेतनावृद्धिः आवश्यकी। पर्यावरणीय परिस्थितिषु ह्रासं न अवरोक्तुं यदा किञ्चन न कर्तुम् – न केवलं पर्यावरणं, किन्तु स्वयम् अपि संकटे स्थाप्यते। पर्यावरणस्य हानिना मानवजीवनं प्रभावितं भवति।

वृद्धमानं प्रदूषणम्, प्रकृतिसंवेदनं – ग्रीनहाउस प्रभावः, जलवायुपरिवर्तनम्, शहरीकरणम् च – अस्माकं भोजनम्, जलं, वायुः च प्रत्यक्षं प्रभावितम्। फलतः श्वसनसंकटाः, त्वचारोगाः, अन्याः गम्भीराः रोगाः जनानां प्रकटन्ते। पर्यावरणीय स्वास्थ्यस्य ह्रासः – अस्माकं स्वास्थ्यस्य ह्रासं जनयति, यः प्रत्यक्षं रोगप्रतिकारकक्षमतायाः हानिं जनयति।

एतादृशसमस्यायाः दृष्ट्या पर्यावरणीय स्वास्थ्यं प्रति जागरूकता प्रवर्ध्यते – ‘इंटरनेशनल फेडरेशन ऑफ एनवायरनमेंटल हैल्थ’ (IFEH) द्वारा २६ सितंबरं २०११ तमे वर्षे विश्व पर्यावरण स्वास्थ्य दिवसः आरब्धः। डेनपास्, बाली (इंडोनेशिया) इत्यत्र पर्यावरण स्वास्थ्य शिखरसम्मेलनसमीक्षायाम् आरब्धः। एषः दिवसः लोककल्याण स्वास्थ्याभिमुखं च।

IFEH – वैज्ञानिक–प्रौद्योगिकी अनुसंधानपरिवर्तनं केन्द्रितः। पूर्णतया पर्यावरण–स्वास्थ्यकार्येषु समर्पितः, IFEH पर्यावरण स्वास्थ्य विज्ञान प्रशासनं च विवेचयति तथा पर्यावरणीय स्वास्थ्यविषये सूचना आदान–प्रदानं करोति। पर्यावरण सुरक्षा कार्यबलसमर्थनस्य साहाय्येन IFEH स्वास्थ्य हरित पुनर्प्राप्तौ सहयोगं करोति। एषः महासंघः राष्ट्रियसंस्थानां, यः पर्यावरण स्वास्थ्यसम्बद्धकार्येषु संलग्नः। २०१८ तमे वर्षे ४० राष्ट्राणि पूर्णसदस्यरूपेण योजिता। अध्यक्षः सुजान पैक्सो – पर्यावरण, स्वास्थ्य, अर्थव्यवस्था च मध्ये गभीरसम्बन्धं विश्वे अङ्गीकर्तुं आवश्यकं इति उक्तवान्।

पर्यावरण स्वास्थ्यः – किम्? – विशेषक्षेत्रस्य रासायनिकं, भौतिकं, सांस्कृतिकं वातावरणं तस्य पर्यावरणीय स्वास्थ्यरूपेण ज्ञायते। क्षेत्रस्य पर्यावरणीय स्वास्थ्ये वायुसम्पूर्णगुणवत्ता, जैवविविधता ह्रासः, रासायनिकअसमानताः, अन्यः कारणाः च प्रभावं कुर्वन्ति। पर्यावरणीय स्वास्थ्यस्य मापनाय – पर्यावरणीय स्वास्थ्यसूचकः, प्रदूषणस्तरः, पारिस्थितिकविविधता, स्वच्छपेयजलस्य उपलब्धता, स्वच्छताशर्ताः, कृषिउत्पादकता च महत्त्वपूर्णाः।

विश्व पर्यावरण स्वास्थ्य दिवसः पर्यावरणीय स्वास्थ्यस्य महत्वं प्रदर्शयति। एषः केवलं पारिस्थितिक स्वास्थ्यरक्षणस्य आह्वानं न करोति, किन्तु मानवस्वास्थ्ये पर्यावरणीय स्वास्थ्यस्य प्रभावं सम्बन्धं च अवगन्तुं आवश्यकतायाः महत्त्वं अपि प्रतिपादयति।

(लेखकः स्वतंत्र–टिप्पणीकारः अस्ति।)

---------------

हिन्दुस्थान समाचार