भारतीयजनतादलस्य कार्यालये पण्डितदीनदयालोपाध्यायस्य जयन्त्याम् अद्य वृक्षारोपणं कृतं, प्रधानमन्त्रि नरेन्द्रमोदी स्वच्छतायाः आह्वानं कृतवान्
नवदेहली, 25 सितंबरमासः (हि.स.)। प्रख्यातः राष्ट्रवादी विचारकः चिन्तकश्च अन्त्योदयस्य आधारपुरुषः पण्डितदीनदयालोपाध्यायस्य जयन्त्यां भारतीयजनतापक्षस्य (भा.ज.पा.) मुख्यालये (६ए, दीनदयालोपाध्यायमार्गे, नवीदिल्ली) अद्य नानाप्रकाराः कार्यक्रमाः भविष्यन्ति।
प्रधानमंत्री नरेन्द्र मोदी ने देशवासियों से स्वच्छता अभियान में हिस्सा लेने का आह्वान 23 सितंबर को अपने एक्स हैंडल पर किया है।


नवदेहली, 25 सितंबरमासः (हि.स.)। प्रख्यातः राष्ट्रवादी विचारकः चिन्तकश्च अन्त्योदयस्य आधारपुरुषः पण्डितदीनदयालोपाध्यायस्य जयन्त्यां भारतीयजनतापक्षस्य (भा.ज.पा.) मुख्यालये (६ए, दीनदयालोपाध्यायमार्गे, नवीदिल्ली) अद्य नानाप्रकाराः कार्यक्रमाः भविष्यन्ति। प्रधानमन्त्रि नरेन्द्रः मोदी एतस्मिन् अवसरे देशवासिभ्यः स्वच्छताअभियाने भागग्रहणं कर्तुं आह्वानं कृतवान्।

पण्डितजयंतीसमये प्रधानमन्त्रिणा मोदीना २३ सितम्बरदिने स्वस्य एक्स पटले देशवासिभ्यः स्वच्छताअभियाने भागग्रहणाय आह्वानं कृतम्। ते स्वच्छताहि सेवा अभियाने प्रशंसां कुर्वन्तः लिखितवन्तः – ‘‘पूज्यः महात्मा गान्धीजीना दर्शिते स्वच्छतामार्गे आगच्छाम। पण्डितदीनदयालोपाध्यायस्य जन्मदिवसे वयं सर्वे स्वच्छतायै श्रमदानं दद्मः।’’ स्वच्छताहि सेवा अभियाने अस्मिन् पोष्टे सर्वेभ्यः प्रातः अष्टवादने एकघण्टाकालस्य दानाय आग्रहः कृतः।

भा.ज.पा. *एक्स* ह्याण्डलस्य अनुसारं, केन्द्रीयगृहसहकारितामन्त्री अमितशाहः अद्य प्रातः १०ः३० वादनसमये भा.ज.पा.मुख्यालये पण्डितदीनदयालोपाध्यायं पुण्यस्मरणं कुर्वन् तस्याः प्रतिमायां माल्यार्पणं करिष्यन्ति च देशे समाजे च तस्य योगदानं विषये चर्चां करिष्यन्ति। तस्मिन्नेव समये भा.ज.पा. राष्ट्रीयाध्यक्षः केन्द्रीयमन्त्री च जे.पी. नड्डा अपि पण्डितस्य प्रतिमायां माल्यार्पणं कृत्वा तस्य स्मृतौ वृक्षारोपणं करिष्यन्ति।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता