Enter your Email Address to subscribe to our newsletters
देवरिया, 25 सितंबरमासः (हि.स.)।पण्डितदीनदयालोपाध्यायस्य जन्मदिने भारतीयजनतापक्षेण गुरुवासरे स्वच्छतासवयं (अभियानं) आचरितम्। तस्मिन्काले बूथसङ्गमनं अपि सम्पन्नम्। सेवा-पखवाडा-अभियानस्य अन्तर्गतं, 25 सितम्बर् तमे दिने, भारतीयजनतापक्षेण पण्डितदीनदयालोपाध्यायस्य जन्मोत्सवस्य अवसरति नगरस्य दीनदयालपार्के, जिलाध्यक्षेन भूपेन्द्रसिंहेन नेतृत्वे, सदर-सांसदः शशाङ्कमणि, सदर-विधायकः डॉ. शलभमणि त्रिपाठी च पदाधिकारीकार्यकर्तृभिः सह झाडू-प्रयोगेन स्वच्छतासेवा आचरितम्। स्वच्छतासेवायै सह वृक्षारोपणं अपि कृतम्, यत् पर्यावरणं स्वच्छं धारयितुं संदेशः प्रदत्तः।
स्वच्छता कार्यक्रमस्य अनन्तरम् बूथसंख्या 211 इत्यस्मिन् स्थलें बैठकं आचरितम्। बैठकां सम्बोधितवान् सदर-सांसदः शशाङ्कमणि उक्तवन्तः – “जनसंघस्य संस्थापकः पण्डितदीनदयालोपाध्यायः यः एकात्ममानववादस्य स्वप्नं दृष्टवान्, सः अद्य भारतीयजनतापक्षे प्रधानमन्त्रिणा नरेन्द्रमोदिना कुशल-नेतृत्वे साकारः अभवत्। संस्कृतिः, सांस्कृतिकः राष्ट्रवादः च पर्यावरणस्य संरक्षणं च आगामीन् पीढेः कृते रक्ष्यमाणम् अस्माकं धर्मः।”
सदर-विधायकः डॉ. शलभमणि त्रिपाठी उक्तवन्तः – “जनपदे बहवः वरिष्ठकार्यकर्तारः सन्ति, येषां पण्डितदीनदयालस्य सह कार्यं कृतं। एतैः वरिष्ठकार्यकर्तृभिः मार्गदर्शनं ग्रहणीयम्। कांग्रेस्-जनैः अस्माकं महापुरुषेभ्यः इतिहासपृष्ठेषु उचितस्थानं न दत्तम्।”
भाजपा-जिलाध्यक्षेन भूपेन्द्रसिंहेन, यः बैठकायाः अध्यक्षतां कृतवान्, उक्तम् – “पूर्वसरकारासु जनपैसाभ्यः सैफई तथा इटावा इत्यत्र नचनियानां नृत्यम् अभवत्। किन्तु अद्य भाजपा-सरकारे, वयं अस्माकं महान् नेतॄन् महापुरुषाणां जन्मदिनं जनसामाजिकसेवया आचरित्वा सर्वेभ्यः सह सर्वविकासस्य विषये चिंतामः। दीनदयाल-आदर्शेण अनुगच्छन्तः, वयं सर्वसमाजं संगृहीत्वा अन्तिमपङ्क्त्यन्तरालपर्यन्तं विकासकार्यं प्रेषितवन्तः।”
अस्मिन अवसरति, पूर्व-जिलाध्यक्षः विजयकुमारदुबे, नगरपरिषदाध्यक्षा अलका सिंह, कार्यक्रमसंयोजकः च जिला-उपाध्यक्षः अजयकुमारदुबे, राजेशकुमारमिश्रा, महामन्त्री प्रमोदशाही, अजयउपाध्याय, अजयशाही, दिवाकरमिश्रा, नगराध्यक्षः रमेशवर्मा, मार्कण्डेतिवारी, मार्कण्डेशाही, डॉ. हेमन्तमिश्रा, सी.पी.सिंह, अंकुरराय, प्रभाकरतिवारी, मार्कण्डेगिरी, विजयपटेल्, सुधीरश्रीवास्तव, दीपकवर्मा, सुधीरमद्धेशिया, संतोषगुप्ता, संतोषचौरसिया च अन्ये कार्यकर्तारः उपस्थिताः सन्ति।
---------------
हिन्दुस्थान समाचार