Enter your Email Address to subscribe to our newsletters
- सागरस्य जैसीनगरे भविष्यति कार्यक्रमः
भोपालम्, 25 सितम्बरमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमंत्री डॉ. मोहन यादवः अद्य गुरुवासरे सागरजिलायाः जैसीनगर इत्यस्मिन् सिटी-गैस-डिस्ट्रिब्यूशन-पोर्टल् तथा मुख्यमंत्री-अन्न-सेवा-जागरूकता-कार्यक्रमस्य शुभारंभं करिष्यन्ति। कार्यक्रमे खाद्य तथा नागरिक-आपूर्ति-मन्त्री गोविन्दसिंह राजपूतः उपस्थितः सन्।
खाद्यमन्त्री राजपूतेन प्रदत्तवृत्तान्तानुसार् – मध्यप्रदेशसरकारया ऊर्जा-क्षेत्रे क्रान्तिकारीपरिवर्तनं अनयितुं सिटी-गैस-डिस्ट्रिब्यूशन-नीति-2025 इत्यस्या लागूकारिता। अस्याः नीत्या अनुगुणतया राज्यजिलासु पाईपलाइन् व्यवस्थां कृत्वा उपभोक्तृभ्यः पीएनजी (पाइप्ड-नेचुरल-गैस) कनेक्शनः प्रदत्तः भविष्यति। अन्वयं च, वाहनानां कृते सीएनजी-स्टेशनाः स्थापयिष्यन्ते। एतेन गृहगृहं स्वच्छम्, सुलभं च ईधनं लभ्यते। राज्यस्य लक्ष्यं निवेशकान् आकर्षयित्वा मध्यप्रदेशं भारतस्य अग्रगण्यं ग्रीन-एनर्जी-हब इत्यस्मिन् रूपेण स्थापयितुं।
राज्ञः विवरणे इदानीं प्रदत्तम् – उपभोक्तृभ्यः सुविधां दृष्ट्वा सार्वजनिक-उचित-मूल्य-दुकानानि (पीडब्ल्यूडी) द्वारा प्रदत्तं राशनं सम्पूर्णतया पारदर्शकं भविष्यति। उपभोक्तॄणां मध्ये “आपका राशन – आपका अधिकार” इत्यस्य विषयस्य जागरूकता हेतु शिविराणि आयोज्यन्ते। खाद्यान्नं लब्ध्वा पंजीकृत-उपभोक्तृभ्यः एसएमएस् द्वारा राशन-परिमाणस्य सूचना लभ्यते। उचित-मूल्य-दुकाने खाद्यान्नं प्राप्यते इति अपि उपभोक्तृभ्यः एसएमएस् माध्यमेन सूच्यते।
सिंगलविंडोपोर्टलस्य लाभः
सिटी-गैस-डिस्ट्रिब्यूशन-नेटवर्कस्य विकासार्थं तथा सीएनजी-स्टेशनानाम् संचालनाय एनओसी/पाइपलाइन् स्थापने अनुमतिं प्रदातुं सिंगल-विंडो-पोर्टल् निर्मितः। जिल्लास्तरे विविधप्रकाराणि अनुमतयः दातुं कलेक्टरः सिंगल-विंडो-पोर्टलाय अधिकृतः। आवेदकसंस्था सिंगल-विंडो-पोर्टल् माध्यमेन जिला-कलेक्टरं आवेदनं दत्वा, निर्दिष्टे समयसीमायां एनओसी/अनुमतिं प्राप्स्यति। एनओसी-प्राप्त्यै अधिकतम-समयसीमा 60 दिनानि, अनुमतिं प्राप्तुं अधिकतम 77 दिनानि निर्धारितानि।
हितग्राहीभ्यः लाभः
जनपदेषु पाईपलाइन-द्वारा उपभोक्तृभ्यः गृहगृहं पीएनजी निर्वाधरूपेण प्रदत्तः भविष्यति। एतेन गृहेषु निर्वाधगैसस्य उपलब्धता स्यात्। अस्याः उपयोगः पाककर्मणि अन्ये च गृहकार्येषु भविष्यति। एषः सुलभः, सस्ता च। बारंबार सिलेंडर-बुकिंग् तथा रीफिलिंग् की समस्या न भविष्यति। पीएनजी उपयोगः सुरक्षितः, यतः एषः वायव्यात् हल्कः। यदि रिसावः स्यात्, तर्हि गैसः ऊपरि उठित्वा वायुव्याप्यते, आग्नि-सङ्कटः न्यूनः भवति। एतस्मिन् सुरक्षा-विशेषताः सन्ति, यस्मात् सिलेंडर-विस्फोटस्य सम्भावना न्यूनता भवति।
सीएनजी अद्य स्वच्छतम् ईंधनस्य एकः। डीजेल्, पेट्रोल् च इत्यादीनाम् अपेक्षया वायुप्रदूषणं न्यूनम्। एतेन नेटवर्कस्य स्थापने जनपदे भूरूपेण पूंजी निवेशेन आधारभूत-संरचना निर्मितः भविष्यति तथा स्थानीयस्तरे रोजगारसृजनं भवति।
हिन्दुस्थान समाचार / अंशु गुप्ता