स्वच्छता एव सेवाभियानस्य कटिहार रेलमंडले वृक्षारोपणम्
कटिहारः, 25 सितम्बरमासः (हि.स.)। कटिहार-रेलमण्डलान्तर्गतं “स्वच्छता एव सेवा” नामक-अभियानस्य अन्तर्गतं स्वच्छतायाः पर्यावरणसंरक्षणस्य च महत्वं प्रवर्तयितुं वृक्षारोपणकार्यक्रमः आयोजितः। अस्य कार्यक्रमस्य शुभारम्भः डी.आर्.एम्. किरेंद्रनाराहेन साहेबपरा
डी आर एम


रेलवे अधिकारी


कटिहारः, 25 सितम्बरमासः (हि.स.)।

कटिहार-रेलमण्डलान्तर्गतं “स्वच्छता एव सेवा” नामक-अभियानस्य अन्तर्गतं स्वच्छतायाः पर्यावरणसंरक्षणस्य च महत्वं प्रवर्तयितुं वृक्षारोपणकार्यक्रमः आयोजितः। अस्य कार्यक्रमस्य शुभारम्भः डी.आर्.एम्. किरेंद्रनाराहेन साहेबपरा-प्रदेशे स्थिते बालोद्यानं प्रति स्वयं वृक्षारोपणेन कृतः।

डी.आर्.एम्. किरेंद्रनाराहः अवदत् यत्—“वृक्षारोपणस्य उद्देश्यः पर्यावरणसंरक्षणस्य स्वच्छवातावरणस्य च महत्वं प्रकाशयितुम् अस्ति। स्वच्छता न केवलं आदतः, अपि तु एकं संस्कृतिरूपमपि, यां वयं स्वीकर्तुं यत्नं करिष्यामः। यदा वयं स्वपरिसरं स्वच्छं धारयामः, तदा स्वस्थवातावरणस्य निर्माणं कुर्मः, स्वच्छसुन्दरसमाजस्य च आधारं स्थापयामः।

रेलमहिलासमितेः अध्यक्षा निवेदिता नाराह उक्तवती—“अस्य उपक्रमस्य उद्देश्यः जैवविविधतायाः वर्धनम् अस्ति, यस्मिन् वयं सर्वे मिलित्वा अधिकाधिकं वृक्षारोपणं कर्तव्यं।”

अस्मिन् कार्यक्रमे डी.आर्.एम्. किरेंद्रनाराह, ए.डी.आर्.एम्. मनोजकुमारसिंह, वरिष्ठ-डी.सी.एम्. अनूपकुमारसिंह, आर्.पी.एफ्.-कमाण्डेण्ट् सन्दीपकुमार पी.एस्., रेलमहिलासमितेः अध्यक्षा निवेदिता नाराह, उपाध्यक्षा पूजासिंह अन्ये च रेलाधिकाऱिणः कर्मचारीणश्च सक्रियं सहभागित्वं कृतवन्तः। कार्यक्रमे दशाधिकानि फलादिवृक्षाणि रोपितानि, रेलमार्गे आयोज्य वृक्षारोपण-अभियानं सफलतया सम्पन्नम्।

कार्यक्रमस्य अन्ते डी.आर्.एम्.-किरेंद्रनाराहेन सर्वेभ्यः रेलाधिकाऱिभ्यः कर्मचारीभ्यश्च जूटनिर्मितविशेषथैलिकाः प्रदत्ताः, तेन तेषां सम्मानः कृतः, प्रोत्साहनं च दत्तम्।

---------------

हिन्दुस्थान समाचार