Enter your Email Address to subscribe to our newsletters
सर्वसम्मत्या निर्णीतस्य निर्व्यूढं मानम्
नागपुरम्, 25 सितंबरमासः (हि.स.)।राष्ट्रियस्वयंसेवकसंघस्य स्थापना–शताब्द्यां २ अक्टूबरारभ्य प्रारभ्यते। अस्मिन् अवसरे विगतदशदशकानां इतिहासस्य पृष्ठानि पुनः पृष्ठानि पलट्यन्ते। आरएसएसस्य संस्थापक आद्य सरसंघचालक डॉ. केशव बलीराम हेडगेवार – संस्थापकत्वे सत्तु अपि, स्वयं संघप्रमुखपदं ग्रहणं कर्तुम् इच्छितवन्तः न आसन्। तेषां निस्पृहस्वभावात् एषः पदः ते कदापि न इच्छितवन्तः। तदपि तत्कालीन पदाधिकारीणां निर्णयेन, तेषां इच्छायाः विपरीते, डॉ. हेडगेवारं सरसंघचालकपदस्य जिम्मेदारी प्रदत्तवती।
संघप्रमुखपदस्य नाम तथा उत्तराधिकारपरंपरासंघे प्रमुखपदं ‘सरसंघचालक’ इति कथ्यते। डॉ. हेडगेवारः एते प्रथम सरसंघचालकः। ततोऽनन्तरं क्रमशः – गुरु गोलवलकर, मधुकर दत्तात्रेय देवरस, रज्जू भैय्या, प्रो. सुदर्शन, च वर्तमानकाले डॉ. मोहन भागवतः एषु पदे कार्यरतः। किञ्चित् समये लक्ष्मण वासुदेव परांजपे कार्यवाहक सरसंघचालकपदस्य जिम्मेदारी अपि प्राप्नोति।
संघे द्वितीयः सर्वोच्चं पदं ‘सरकार्यवाहः’ (महासचिवः) इति, यस्य नियुक्तिः त्रिवार्षिकेण निर्वाचनेन भवति। वर्तमानकाले दत्तात्रेय होसबाले अस्य दायित्वं धारयन्ति।सरसंघचालकस्य उत्तराधिकारिणः नियुक्त्यर्थं परंपरा अस्ति – वर्तमानः सरसंघचालकः वरिष्ठपदाधिकारीभ्यः परामर्शं कृत्वा, स्वयमेव उत्तराधिकारीं चयनं करोति।संघस्य स्थापना डॉ. हेडगेवारस्य गृहेडॉ. केशव बलीराम हेडगेवारः २७ सितंबर् १९२५ तमे नागपुरे, शुक्रवारपेठे स्वगृहस्थले राष्ट्रीय स्वयंसेवक संघस्य स्थापना कृतवन्तः। विजयादशमी दिने सह – विश्वनाथ केलकर, भाऊजी कावरे, ल.वा. परांजपे, रघुनाथराव बांडे, भैय्याजी दाणी, बापू भेदी, अण्णा वैद्य, कृष्णराव मोहरील, नरहर पालेकर, दादराव परमार्थ, अण्णाजी गायकवाड, देवघरे, बाबूराव तेलंग, तात्या तेलंग, बाळासाहेब आठल्ये, बालाजी हुद्दार, अण्णा सोहनी च स्वयंसेवकाः संघस्य बीजं रोपितवन्तः।किञ्चित् वर्षाणि बिना प्रमुखेन संघस्य संचालनम्ना.हा. पालकर लेखितग्रन्थे, डॉ. हेडगेवारस्य अनुसारं – संघस्य स्थापना पश्चात् १९२५ तः १९२९ पर्यन्तं लगभग चतुरवर्षाणि ‘सरसंघचालक’ पदं नासीत्। अक्टूबर् १९२९ तमे नागपुरे संघस्य महत्वपूर्णगोष्ठ्याः योजना आसीत्। डॉ. हेडगेवारः १९ अक्टूबर् १९२९ तमे सर्वे प्रांतप्रचारकान् पत्रेण निमन्त्रयित्वा ९-१० नवम्बर् १९२९ तमे प्रस्ताविते बैठकाय उपस्थितिं आह्वयन्ति।
अस्मिन् पत्रे संघस्य प्रशासनिकसंरचनायाः आवश्यकता अपि निर्दिष्टा। बैठकं नागपुरे मोहिते वाडा भवने आयोज्यते, यः अद्य संघमुख्यालयरूपे प्रसिद्धः।
डॉ. हेडगेवाराय प्रदत्तं दायित्वंडॉ. हेडगेवारः व्यक्तिगतपूजायाः विरोधिनः। तस्मात् ते व्यक्तिं न गृहीत्वा भगवाध्वजं गुरु रूपेण स्वीकरोतु। संघप्रमुखपदं स्वयमेव ग्रहणाय इच्छितवन्तः नासन्। तदपि मोहिते वाडा बैठकाय उपस्थिताः तत्कालीन पदाधिकारी – विश्वनाथराव केलकर, बालाजी हुद्दार, अप्पाजी जोशी, कृष्णराव मोहरीर, तात्याजी कालीकर, बापूराव मुठाल, बाबासाहेब कोलते, मार्तंडराव जोग – सर्वसम्मतेन डॉ. हेडगेवारं प्रथम सरसंघचालकं नियुक्तवन्तः।
इच्छाविरुद्धो डॉ. हेडगेवारः सरसंघचालको निर्मितःमोहिते वाडा उपवेशनं कार्यक्रमानुसारम् आयोजितम्। डॉ. हेडगेवारः भगवाध्वजसमीपे स्थितः, अन्यः स्वयंसेवकाः प्रवेशद्वारसमीपे। अचानक वर्धा संघचालक अप्पाजी जोशी – “सरसंघचालक प्रणाम्, एक…द्वे…त्रयः!” इत्युक्त्वा। डॉ. हेडगेवारः स्तब्धाः। अप्पाजी जोशी उक्तवन्तः – संघस्य प्रशासनिकसंरचना निर्माणे अस्ति, शीर्षे ‘सरसंघचालक’ भविष्यति, प्रथम सरसंघचालकः डॉ. हेडगेवारः इति चयनितः।अस्मिनैव उपवेशने बालाजी हुद्दारः ‘सरकार्यवाह’ इत्युक्त, मार्तंडराव जोगः ‘सरसेनापति’ इति उद्घोषितः। अनन्तरं ‘सरसेनापति’ पदं संघकार्यकारिण्याः हटितम्। अद्यापि, सरसंघचालकः तथा सरकार्यवाहः – एते द्वे पदे संघे सर्वोच्चः मान्यते।
----------------------------
हिन्दुस्थान समाचार