Enter your Email Address to subscribe to our newsletters
जयपुरम्, 25 सितंबरमासः (हि.स.)। उपप्रादेशिकरोजगारकार्यालय, जयपुर इत्यनेन पण्डितदीनदयालोपाध्यायजयन्त्याः अवसरे अद्य एकदिवसीय रोजगारसाहाय्यशिविरः पण्डितदीनदयालोपाध्यायराष्ट्रीयस्मारक, धानक्यायाम् आयोज्यते। उपप्रादेशिकजीविकाकार्यालयस्य उपनिदेशिका नवरेखा उक्तवन्तः – “अस्मिन् शिविरे विनिर्माणं, लॉजिस्टिक्, वित्तकोषीयं, सूचना-प्रौद्योगिकी, फार्मा, सुरक्षा, कॉलसेन्टर्, बीमा इत्यादि क्षेत्रेषु संबंधितः लगभग २० निज-नियोजकाः स्थलान्तरे एव युवाश्रार्थिनः साक्षात्कारं कृत्वा प्राथमिकं चयनं करिष्यन्ति।”
सा अपि उक्तवती – “विभिन्नाः सरकारीविभागाः शिविरे विभागीययोजनासु सम्बन्धितां सूचनां प्रदास्यन्ति। माध्यमिक-उच्चमाध्यमिक-स्नातक-स्नातकोत्तर-डिप्लोमा, आईटीआई, पॉलिटेक्निक इत्यादिषु योग्यतासम्पन्नाः निर्जीविकयुवा: अस्मिन् जीविकासाहाय्यशिविरे अवसरान् प्राप्यन्ते। अतः सर्वे योग्यतासम्पन्नाः आशार्थिनः स्वस्य शैक्षणिकप्रमाणपत्राणां मूलं च छायाप्रति च सहितं उक्तं जीविकामेलनं लाभार्थम् आगन्तुं समर्थाः।”
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani