पण्डितदीनदयालोपाध्यायजयन्त्याः अवसरे अद्य धानक्यायां रोजगारसाहाय्यशिविरस्य आयोजनं भविष्यति।
जयपुरम्, 25 सितंबरमासः (हि.स.)। उपप्रादेशिकरोजगारकार्यालय, जयपुर इत्यनेन पण्डितदीनदयालोपाध्यायजयन्त्याः अवसरे अद्य एकदिवसीय रोजगारसाहाय्यशिविरः पण्डितदीनदयालोपाध्यायराष्ट्रीयस्मारक, धानक्यायाम् आयोज्यते। उपप्रादेशिकजीविकाकार्यालयस्य उपनिदेशिका नवरेखा
धानक्या में होगा रोजगार सहायता शिविर का आयोजन


जयपुरम्, 25 सितंबरमासः (हि.स.)। उपप्रादेशिकरोजगारकार्यालय, जयपुर इत्यनेन पण्डितदीनदयालोपाध्यायजयन्त्याः अवसरे अद्य एकदिवसीय रोजगारसाहाय्यशिविरः पण्डितदीनदयालोपाध्यायराष्ट्रीयस्मारक, धानक्यायाम् आयोज्यते। उपप्रादेशिकजीविकाकार्यालयस्य उपनिदेशिका नवरेखा उक्तवन्तः – “अस्मिन् शिविरे विनिर्माणं, लॉजिस्टिक्, वित्तकोषीयं, सूचना-प्रौद्योगिकी, फार्मा, सुरक्षा, कॉलसेन्टर्, बीमा इत्यादि क्षेत्रेषु संबंधितः लगभग २० निज-नियोजकाः स्थलान्तरे एव युवाश्रार्थिनः साक्षात्कारं कृत्वा प्राथमिकं चयनं करिष्यन्ति।”

सा अपि उक्तवती – “विभिन्नाः सरकारीविभागाः शिविरे विभागीययोजनासु सम्बन्धितां सूचनां प्रदास्यन्ति। माध्यमिक-उच्चमाध्यमिक-स्नातक-स्नातकोत्तर-डिप्लोमा, आईटीआई, पॉलिटेक्निक इत्यादिषु योग्यतासम्पन्नाः निर्जीविकयुवा: अस्मिन् जीविकासाहाय्यशिविरे अवसरान् प्राप्यन्ते। अतः सर्वे योग्यतासम्पन्नाः आशार्थिनः स्वस्य शैक्षणिकप्रमाणपत्राणां मूलं च छायाप्रति च सहितं उक्तं जीविकामेलनं लाभार्थम् आगन्तुं समर्थाः।”

---------------

हिन्दुस्थान समाचार / Dheeraj Maithani