भारतीय ज्ञान आधुनिक जीवने खिन्नतामुक्तेः आधारः - प्रो. संदीपः
जौनपुरम्, 25 सितम्बरमासः (हि.स.)।वीरबहादुरसिंहः पूर्वाञ्चल विश्वविद्यालये, जौनपुरे, दीक्षोत्सवस्य अन्तर्गते गुरुवासरे “व्यक्तिगतं च व्यवसायिकं च जीवनं स्वास्थ्यपूर्णं कर्तुं प्राचीनभारतीयज्ञानस्य समाकलनम्” इति विषयं विशिष्टवचनसत्रम् आयोजितम्।मुख्यवक्
व्याख्यान माला को संबोधित करते हुए प्रो संदीप कुमार


जौनपुरम्, 25 सितम्बरमासः (हि.स.)।वीरबहादुरसिंहः पूर्वाञ्चल विश्वविद्यालये, जौनपुरे, दीक्षोत्सवस्य अन्तर्गते गुरुवासरे “व्यक्तिगतं च व्यवसायिकं च जीवनं स्वास्थ्यपूर्णं कर्तुं प्राचीनभारतीयज्ञानस्य समाकलनम्” इति विषयं विशिष्टवचनसत्रम् आयोजितम्।मुख्यवक्ता बनारसहिन्दू विश्वविद्यालयस्य मनोविज्ञानविभागस्य प्राध्यापकः संदीपकुमारः उक्तवान् यद् भारतीयज्ञानपद्धत्याः महत्त्वं विश्वस्य सर्वत्र स्वीकार्यम् अस्ति। अद्य जनाः योगम्, ध्यानं च संस्कृतिं च आत्मसात् कृत्वा जीवनं उत्तमं कर्तुं प्रवृत्ताः सन्ति। यदा व्यक्ति लक्ष्यं न प्राप्नोति अथवा मनोविकारं (अवसादं) अनुभवति, तदा धार्मिकग्रन्थाः तस्य सहायकाः भवन्ति। एते ग्रन्थाः योगं ज्ञानञ्च शिक्षयित्वा यथार्थमार्गं प्रदर्शयन्ति।प्रो. संदीपकुमारः अधीतवन्तः – “स्वस्थं भवितुं केवलं शरीरे रोगरहितं भवितुम् एव न, किंतु मानसिकरूपेण च भावनात्मकरूपेण च दृढं भवितुम् आवश्यकम्। यदि जीवने ताणः (तनावः) वर्धते, तदा प्रतिरोधक्षमता (इम्यूनिटी) दुर्बलता अनुभवति। निद्रा जीवनस्य सम्यक् संचालनाय आवश्यकम्। सम्यक् जीवनं यापनाय कर्म (कृत्यं) परमं महत्त्वपूर्णम्। प्राचीनभारतीयज्ञानं च आधुनिकजीवनस्य संतुलनं च यथावत् स्थापयित्वा जीवनं आनन्दपूर्णं कर्तुं शक्यते।संकायाध्यक्षः प्रो. मनोजमिश्रः उक्तवन्तः – “अस्माभिः स्वमिट्टीं स्वजडानां च सन्निधिं धारयितुम् आवश्यकम्। तस्माद् प्राचीनसभ्यताया ज्ञानं वर्तमानजीवने अपनीयते। अस्माकं संस्कृति परोपकारपरायणः अस्ति। वृक्षः, नदिः, गोः च एते उदाहरणानि, यतः तेषां अस्तित्वं परानां सेवायै समर्पितम्।”विषयप्रवर्तनेऽस्मिन् व्यावहारिकमनोविज्ञानविभागस्य विभागाध्यक्षः प्रो. अञ्जयप्रतापसिंहः उक्तवन्तः – “प्राचीनकालस्य भारतीयज्ञानपरम्परा अद्यत्वजीवनशैलिनः चुनौतीषु सामर्थ्यम् ददाति। योगस्य, ध्यानस्य, आयुर्वेदस्य, आहारस्य च भूमिका विस्तारपूर्वकं प्रकाशिता।”समारोहस्य संचालनं डॉ. दिग्विजयसिंहराठौरः कृतवन्तः, धन्यवादप्रकाशनं च डॉ. अनुत्याग्यै। अस्मिन अवसरति डॉ. जाह्नवीश्रीवास्तवः, डॉ. मनोजपाण्डेयः, डॉ. सुनीलकुमारः, अर्पितः च अनेकाः शिक्षकाः छात्राश्च उपस्थिताः आसन्।

हिन्दुस्थान समाचार