जेआईसीए जापान-अफ्रीका होमटाउन परियोजना निरस्तीकरिष्यते
टोक्यो (जापानम्), 25 सितंबरमासः (हि.स.)। जापान-अफ्रीका होमटाउन् परियोजनायाः राष्ट्रव्यापी-विरोधस्य मध्ये जापान-इंटरनेशनल्-कोऑपरेशन्-एजेन्सी (JICA) इत्येन अस्य परियोजनायाः निरस्तत्वम् निश्चितम्। अस्याः औपचारिकः उद्घोषः अद्यैव सम्भाव्यते। अस्य परियोजन
टोक्यो के चियोदा वार्ड में जापान इंटरनेशनल कोऑपरेशन एजेंसी (जेआईसीए) के मुख्यालय के सामने 28 अगस्त को लोगों ने परियोजना को रद्द करने की मांग करते हुए प्रदर्शन किया।


टोक्यो (जापानम्), 25 सितंबरमासः (हि.स.)।

जापान-अफ्रीका होमटाउन् परियोजनायाः राष्ट्रव्यापी-विरोधस्य मध्ये जापान-इंटरनेशनल्-कोऑपरेशन्-एजेन्सी (JICA) इत्येन अस्य परियोजनायाः निरस्तत्वम् निश्चितम्। अस्याः औपचारिकः उद्घोषः अद्यैव सम्भाव्यते। अस्य परियोजनायाः घोषणा अगस्त्-मासे जातम्।

विदेश-मंत्रालयेन सम्बन्धिता अस्य परियोजनायाः उद्देश्यः जापानस्य चत्वारि नगराणि च अफ्रीकादेशानां च मध्ये आवासीय-आदान-प्रदानस्य संवर्धनं आसीत्। जापानस्य द असाही शिंबुन् समाचारपत्रस्य अनुसारम्—अधिकारीणां मतानुसारम्, एषा परियोजना अवज्ञया अफ्रीकातः प्रवासनं वृद्धिं कर्तुम् इच्छन्ती इति भ्रान्तिं जनयत्। एतस्मात् जापाने तीव्रप्रतिक्रिया जाताः, रद्दत्वं च याचितम्।

विदेशमंत्रालयस्य एका अधिकारी इति उक्तवान्—“परियोजना सुष्ठु अस्ति। यद्यपि वयं तस्य रद्दकरणं कुर्मः, तथापि अन्तर्राष्ट्रीय-आदानप्रदानं अधिकं सक्रियतया संवर्धयेम।”

अस्याः परियोजनायाः अन्तर्गतं—

नाइजीरियायाः सह चिबा-प्रदेशे किसाराज़ु,

तन्जानियायाः सह यामागाटा-प्रदेशे नागाई,

घानायाः सह निगाटा-प्रदेशे संजो,

मोज़ाम्बिकायाः सह एहिमे-प्रदेशे इमाबारी,

इत्यादिषु कार्यं कर्तुं नियोजितम्।

परियोजनायाः विवादः तीव्रतया जातः यदा नाइजीरियायाः राष्ट्रपतिब्यवस्थायाः कार्यालयेन भ्रान्तिवर्णनं प्रकाशितम्—यत् जापान सरकारेण किसाराज़ु नाइजीरियायाः जनानां आवासं कार्यं च इच्छतः गृहं घोषितम् इत्युक्तम्, जापानं च “विशेष वीसा श्रेणीं निर्मास्यति” इति।

जापानस्य नगरपालिकासु विरोधस्य फोन्-कॉल्-ईमेल्-प्रवाहः अतिवृद्धः। प्रदर्शनकर्तृभिः JICA संस्थां अपि समाप्तुम् याचितम्। केन्द्र-स्थानीय-सरकाराभ्यः पुनः पुनः परियोजनायाः प्रवासनसंबंधित्वं नास्ति इति अस्वीकरणं कृत्वा अपि विरोधः स्थगितः न जातः। कतिपयः शहरी निकायाः अपि प्रदर्शनकर्तृभिः सह मिलिताः।

एतेन परिप्रेक्ष्ये एजेंसी-मंत्रालयाभ्यां स्थित्याः पुनरावलोकनं कृत्वा निर्णयः जातः—अस्मिन् पहलायाः स्थानीय-सरकारेभ्यः अधिकभारः जातुम् सम्भाव्यते।

मंत्रालयस्य एका वरिष्ठ-नियुक्तेन परियोजनायाः रद्दनिर्णये चिन्ता व्यक्ता—“यदि अस्य परियोजनायाः रद्दं इन्टरनेट्-माध्यमे विजयं इति दृश्यते, तर्हि समस्याग्रस्तं भविष्यति।”

---------------

हिन्दुस्थान समाचार