जेपी नड्डा च जाधवः राष्ट्रव्यापी स्वैच्छिकस्वच्छता अभियानस्य अंतर्गतं श्रमदानं कृतवन्तौ
नवदेहली, 25 सितंबरमासः (हि.स.)। स्वास्थ्यकुटुम्बकल्याणमन्त्रालयेन अद्य राष्ट्रव्यापी स्वैच्छिकस्वच्छताभियानस्य “एकदिवसः, एकघंटा, एकसाथ” इति कार्यक्रमे निर्माणभवनस्य विदेशमन्त्रालयभवनस्य च समीपे स्वच्छतायाः अभियानं आयोज्यते। अस्मिन अवसरति केन्द्रस्वास
केंद्रीय स्वास्थ्य मंत्री जेपी नड्डा निर्माण भवन के सामने श्रमदान करते हुए


जेपी नड्डा स्वच्छता अभियान में भाग लेते हुए


नवदेहली, 25 सितंबरमासः (हि.स.)। स्वास्थ्यकुटुम्बकल्याणमन्त्रालयेन अद्य राष्ट्रव्यापी स्वैच्छिकस्वच्छताभियानस्य “एकदिवसः, एकघंटा, एकसाथ” इति कार्यक्रमे निर्माणभवनस्य विदेशमन्त्रालयभवनस्य च समीपे स्वच्छतायाः अभियानं आयोज्यते। अस्मिन अवसरति केन्द्रस्वास्थ्यमन्त्री जेपी नड्डा तथा राज्यमन्त्री प्रतापराव जाधवः श्रमदानं कृत्वा मार्गस्य स्वच्छतां कृतवन्तः। मन्त्रालयस्य अधिकारिणः कर्मकराश्च अपि सहभागं कृतवन्तः।

अस्मिन् अभियानान्ते नड्डा एक्स् माध्यमेन छायाचित्राणि प्रकाशितवन्तः तथा उक्तवन्तः – “पण्डितदीनदयालोपाध्यायजयन्त्याः अवसरतः प्रधानमन्त्री नरेन्द्र मोदिनः आह्वानानुसारं ‘सेवापखवाडा’ अन्तर्गतं ‘स्वच्छता हि सेवा – 2025’ अभियानस्य भागं ग्रहीतवान्। प्रधानमन्त्री महोदयः प्रत्येकं नागरिकं अभियानस्य सक्रियभागं स्वीकरोति, सर्वेषां कृते स्वच्छं, स्वास्थ्यपूर्णं हरितं च भारतं निर्मातुं योगदानं दातुम् आह्वयन्ति।”

उल्लेखनीयं यत् एषः उपक्रमः ‘स्वच्छता हि सेवा’ अभियानस्य अंशः अस्ति। अस्य प्रयोजनं स्वच्छं स्वास्थ्यपूर्णं च भारतं सृजितुं सामुदायिकभागित्वं तथा नागरिककर्मण्यां प्रवर्धयितुं अस्ति। मन्त्रालयस्य सर्वप्रभागेषु अनुभागेषु कर्मकराः सक्रियतया भागं गृह्णन्तः राष्ट्रव्यापी अभियानस्य भावनायाम् योगदानं कृतवन्तः।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता