प्रधानमन्त्री मोदी सहित भाजपानेतारः पण्डितदीनदयाल-उपाध्यायम् प्रति श्रद्धाञ्जलिं दत्तवन्तः
नवदेहली, 25 सितंबरमासः (हि.स.)। भारतीय-जनसंघस्य प्रख्यात-नेता, एकात्म-मानववादस्य प्रणेता च पण्डित-दीनदयाल-उपाध्यायस्य जयन्त्यां प्रधानमन्त्रि-नरेन्द्रमोदी, रक्षामन्त्री-राजनाथसिंह, उत्तरप्रदेशमुख्यमन्त्री-योगी-आदित्यनाथ इत्यादयः सर्वे नेता: तम् देशाय
पंडित दीनदयाल उपाध्याय (फाइल फोटो)।


नवदेहली, 25 सितंबरमासः (हि.स.)। भारतीय-जनसंघस्य प्रख्यात-नेता, एकात्म-मानववादस्य प्रणेता च पण्डित-दीनदयाल-उपाध्यायस्य जयन्त्यां प्रधानमन्त्रि-नरेन्द्रमोदी, रक्षामन्त्री-राजनाथसिंह, उत्तरप्रदेशमुख्यमन्त्री-योगी-आदित्यनाथ इत्यादयः सर्वे नेता: तम् देशाय समृद्धि-पन्थानं दर्शयन्तं महापुरुषम् इति वर्णयन्तः श्रद्धाञ्जलिं दत्तवन्तः। नेतारः सामाजिक-माध्यम-मञ्चे एक्स इत्यस्मिन् तं भारतीयस्य महान् सुतम् इति प्रोक्तवन्तः तथा च तस्य राष्ट्रवादी-चिन्तनं, अन्त्योदय-सिद्धान्तश्च विकसित-भारत-निर्माणे अतीव उपकारकौ भविष्यतः इति अवोचन्।

प्रधानमन्त्री- मोदी स्वस्य एक्स-लेखने भारतमातुः महानं सुतं, एकात्म-मानववादस्य प्रणेता च इति नाम कृत्वा नमनं कृतवान्। सः अवदत्—देशं समृद्धि-पन्थानं प्रति नयन्ति ये तस्य राष्ट्रवादी-चिन्तनानि, तस्य अन्त्योदय-सिद्धान्ताश्च विकसित-भारतस्य निर्माणे अत्यन्तं सहायकाः भविष्यन्ति।

गृहमन्त्री-अमितशाह अवदत्—भारतीय-जनसंघस्य संस्थापकः, ‘एकात्म-मानववादस्य’ च प्रणेता पण्डित-दीनदयाल-उपाध्यायः, तस्य जयन्त्यां वन्दनं करोमि। एकात्म-मानव-दर्शनस्य माध्यमेन सः व्यक्तिं, समाजं, राष्ट्रं च समग्र-एकत्वेन दृष्टवान्, आर्थिक-प्रगतिसहितं नैतिक-सांस्कृतिक-उन्नत्योः अपि महत्त्वं दत्तवान्।

रक्षामन्त्री-राजनाथसिंह तम् महानं चिन्तकम्, एकात्म-मानववादस्य च प्रणेता इति वर्णयन्, तस्य एकात्म-मानवता-दर्शनं, अन्त्योदय-सङ्कल्पश्च स्मृत्वा नमनं कृतवान्।

केंद्रीय-वाणिज्य-औद्योगिक-मन्त्री-पीयूष-गोयल अवदत्—अन्त्योदय-भावना, ‘एकात्म-मानववादस्य’ च माध्यमेन पण्डित-दीनदयाल-उपाध्यायः भारतीय-राजनीतिं नूतनां दिशां दत्तवान्। तस्य चिन्तनं, जीवन-दर्शनं, देशे प्रति अचलः प्रीति च अस्मान् शिक्षयन्ति यत् विकासस्य सारः तु अन्तिम-श्रेणीस्थ-जनस्य समीपे सुविधाः सुनिश्चिताः भवन्ति। एष महान् चिन्तकः, राष्ट्र-द्रष्टा, मार्गदर्शकः च, तस्मै जयन्त्यां शतशः नमनम्।

मुख्यमन्त्री-योगी-आदित्यनाथ अवदत्—पण्डित-दीनदयाल-उपाध्यायः अन्त्योदयस्य, एकात्म-मानववादस्य च प्रणेता आसीत्। तस्य जीवनं राष्ट्रसेवा-संस्थान-समर्पणानां अनुपमः आदर्शः। तस्य अन्त्योदय-दर्शनं अद्यापि वञ्चितानां उत्थानाय पथ-प्रदर्शकम्। तस्य एकात्म-मानववादः भारतस्य सांस्कृतिक-आत्मानं आधुनिक-युगस्य आवश्यकताभिः संयोजयन् शाश्वतः मार्गः।

भाजप-राष्ट्रीय-अध्यक्षः जगत्-प्रकाश-नड्डा अवदत्—मां-भारत्याः वरद-पुत्रः, महानः राष्ट्रवादी-चिन्तकः, भारतीय-जनता-पक्षस्य पितृपुरुषः च पण्डित-दीनदयाल-उपाध्यायः, तस्य जन्म-जयन्त्यां कोटिशः नमनम्। सार्वजनिक-जीवने व्यक्तिगता-शुचिता, गरिमा च उच्चतम-आदर्शाः आसीताम्। श्रद्धेय-दीनदयालः भारतीय-संस्कृतेः मूलाधारे सशक्तं, समृद्धं, सामर्थ्यवानं भारतं निर्मितुम् ‘एकात्म-मानववादस्य’ महानं दर्शनं प्रदत्तवान्। तस्य अन्त्योदय-अवधारणा विकसितं, आत्मनिर्भरं भारतं इति संकल्प-सिद्धौ अतीव महत्त्ववती। राष्ट्र-सेवा, जन-सेवा च तस्य महानि विचाराणि कार्याणि च कोटि-कोटि-कार्यकर्तॄणाम् अनन्तं प्रेरणास्रोतं भविष्यन्ति।

दिल्ली-मुख्यमन्त्री-रेखागुप्ता अवदत्—भारतीय-चिन्तन-परम्परायाः देदीप्यमानः नक्षत्रः, पथप्रदर्शकः पण्डित-दीनदयाल-उपाध्यायः, तस्मै जयन्त्यां कोटि-कोटि नमनम्। सा अवदत्—पण्डित-दीनदयाल-उपाध्यायः एकात्म-मानववादं, भारतीय-संस्कृतेः चिंतन-मूल्यानि, व्यक्ति-समाज-प्रकृति-परमात्मनाम् एकत्वं च प्रतीकयामास। तस्य विचाराः भारतस्य आत्मानं आलोकयन्ति, सांस्कृतिक-गौरव-आधुनिकतयोः समन्वयेन स्वावलम्बिसमृद्धसमता-आधारितभारतनिर्माणाय प्रेरयन्ति।

उत्तराखण्ड-मुख्यमन्त्री-पुष्कर-सिंह-धामी देहरादूनस्थिते दीनदयाल-उद्याने आयोज्य-जयन्ति-कार्यक्रमे सम्मिलित्य, दीनदयाल-प्रतिमायाः उपरि माल्यार्पणं कृतवान्।

केंद्रीय-शिक्षामन्त्रीधर्मेन्द्रप्रधान, राजस्थानमुख्यमन्त्रीभजनलाल

शर्मा, मध्यप्रदेशमुख्यमन्त्री मोहनयादव, असममुख्यमन्त्री-डॉ.हिमन्तबिस्वशर्मा, दिल्लीप्रदेशभाजपा-अध्यक्षः-वीरेन्द्रसचदेवः इत्यादयः अन्ये नेता: अपि पण्डित-दीनदयाल-उपाध्यायस्य जयन्त्यां श्रद्धाञ्जलिं अर्पितवन्तः।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता