Enter your Email Address to subscribe to our newsletters
लेहम्, 25 सितम्बरमासः, (हि. स .) उपराज्यपालः कविन्द्रगुप्तः गुरुवासरे लद्दाखप्रदेशे उद्भवन्त्याः स्थितेः आकलनाय उच्चस्तरीयायाः सुरक्षासमीक्षासभायाः अध्यक्षतां कृतवान्। सभायां शान्तेः, सुरक्षाायाः, सार्वजनिकव्यवस्थायाः च संरक्षणे केन्द्रितं कृतम्। सह विविधानां संस्थानां मध्ये कठोरं सजगत्वं घनिष्ठं समन्वयञ्च उपरि बलं दत्तम्।
उच्चस्तरीयायां सुरक्षासमीक्षायां उपराज्यपालः यत्किञ्चिदपि निर्वाचनभूतं प्रसङ्गं प्रभावेन सम्यक् निवारयितुं सक्रियपदानि गृहीतव्यानि इति आह्वानं कृतवान्, लद्दाखप्रदेशे जनानां सुरक्षा सुनिश्चितुं निरवरोधः अन्तरसंस्थानीयः सहयोगः महत्त्वपूर्णः इति च बलं दत्तवान्।
गृह–मन्त्रालयेन ह्यः रात्रौ प्रकाशिते वक्तव्ये उक्तं यत्, सुरक्षाबलैः आत्मरक्षायां गोलीप्रयोगः कृतः, यस्मिन् अनेकाः जनाः हताः अभवन्। प्रदर्शनकारिणः लेह–स्थिते भारतीयजनतापक्षस्य मुख्यकार्यालये, मुख्यकार्यकारी–पार्षदस्य (सीईसी) च कार्यालये अग्निप्रयोगं कृतवन्तः। गृह–मन्त्रालयेन उक्तं यत् कार्यकर्ता सोनं–वाङ्चुकस्य उत्तेजकभाषणैः लेह–नगरस्य हिंसा जातम्।
हिंस्रेषु विरोध–प्रदर्शनषु जातेषु, अधिकृतैः स्थितेः नियन्त्रणाय लेह–नगरे निषेधाज्ञा प्रवर्तिता। इत्यमध्ये कारगिल–डेमोक्रेटिक–अलायन्स् (केडीए) इत्यनेन अद्य कारगिल–नगरे पूर्णबन्धस्य आह्वानं कृतम्। ततः परं अधिकृतैः नियमव्यवस्थायाः कस्याश्चन परिस्थितेः परिहाराय निषेधाज्ञाः प्रवर्तिताः।
हिन्दुस्थान समाचार / अंशु गुप्ता