मध्यप्रदेशे अद्य गुरुवासरे वञ्चितवर्गविदेश-अध्ययन-छात्रवृत्त्याः कृते साक्षात्काराः विधास्यन्ते
भोपालम्, 25 सितम्बरमासः (हि.स.)। मध्यप्रदेशराज्ये पिछड़ावर्ग-अल्पसंख्यक-कल्याण-विभागेन संचालितायाः विदेश-अध्ययन-छात्रवृत्ति-योजना–2025 अन्तर्गतं विदेशे उच्चशिक्षायाः अध्ययनाय आवेदनं कृतवन्तः युवानः आज गुरुवासरे साक्षात्कारं दास्यन्ति। साधिकार-चयन-स
छात्रवृत्ति (प्रतीकात्मक तस्वीर)


भोपालम्, 25 सितम्बरमासः (हि.स.)। मध्यप्रदेशराज्ये पिछड़ावर्ग-अल्पसंख्यक-कल्याण-विभागेन संचालितायाः विदेश-अध्ययन-छात्रवृत्ति-योजना–2025 अन्तर्गतं विदेशे उच्चशिक्षायाः अध्ययनाय आवेदनं कृतवन्तः युवानः आज गुरुवासरे साक्षात्कारं दास्यन्ति।

साधिकार-चयन-समित्याः द्वारा एषः साक्षात्कारः प्रातः 10.30 वादनात् विंध्याचलभवने द्वितीयतले स्थिते आयुक्तः, पिछड़ावर्ग-अल्पसंख्यक-कल्याण-कार्यालये भविष्यति। सर्वे पात्राः अभ्यर्थिनः समये उपस्थितुं आदेशिताः।

प्रत्येकवर्षं 50 विद्यार्थिनः चयनिताः भवन्तिएतस्याः छात्रवृत्तेः अन्तर्गतं प्रतिवर्षं पञ्चाशत् छात्र-छात्रिणः चयनं लभन्ते। अतीतेषु वर्षेषु सहस्रशः पिछड़ावर्गीयाः छात्राः अस्याः योजनेः लाभं प्राप्नुवन्।

हिन्दुस्थान समाचार / अंशु गुप्ता