एकात्म मानववादस्य राष्ट्रवादस्य प्रकाशः पुंजः पंडित दीनदयाल उपाध्यायः-गणेशकेसरवानी
प्रयागराजः, 25 सितंबरमासः (हि.स)।सेवापक्षपख्वाडस्य अन्तर्गते पण्डितदीनदयालोपाध्यायस्य १०९वीं जन्मजयंत्यां प्रयागराजनगरस्य महापौरः गणेशकेसरवानी नामकः, वैद्यकीयचौराहस्य समीपे स्थिते रज्जुभैयाराज्यविश्‍वविद्यालये सी.पी.आई. नामककैंपसे विद्यमानस्य पण्डितद
महापौर गणेश केसरवानी


प्रयागराजः, 25 सितंबरमासः (हि.स)।सेवापक्षपख्वाडस्य अन्तर्गते पण्डितदीनदयालोपाध्यायस्य १०९वीं जन्मजयंत्यां प्रयागराजनगरस्य महापौरः गणेशकेसरवानी नामकः, वैद्यकीयचौराहस्य समीपे स्थिते रज्जुभैयाराज्यविश्‍वविद्यालये सी.पी.आई. नामककैंपसे विद्यमानस्य पण्डितदीनदयालोपाध्यायस्य प्रतिमायाः स्वच्छीकरणं कृत्वा तस्मै श्रद्धासुमनानि अर्पितवान्।

तस्मिन् अवसरे उपरि महापौरः उक्तवान् यत् – पण्डितदीनदयालोपाध्यायः एकात्ममानववादस्य राष्ट्रवादस्य च प्रकाशपुञ्जः, प्रखरः राष्ट्रभक्तः, महान् चिन्तकश्च आसीत्। सः स्वीयजीवनं राजनीति–शुचितायै, पारदर्शितायै, समाजस्य अन्तिमपङ्क्तिस्थस्य जनस्य उत्थानाय च समर्पितवान्। तेन प्रतिपादितः “अन्त्योदयः” नामकः विचारः सामाजिकसमरसतायाः समग्रविकासस्य च मार्गदर्शकः जातः।

तेन यः उज्ज्वलभविष्यस्य स्वप्नः दर्शितः आसीत्, सः अद्य प्रधानमन्त्रिणः नरेन्द्रमोदी–नेतृत्वे साकारः भवति, यत्र शासनस्य योजनानां लाभः समाजस्य प्रत्येकव्यक्तेः समीपं प्राप्नोति।

अस्मिन् अवसरे श्रद्धाञ्जलिः अर्पिता अपि, यस्यां भारतीयजनतापक्षस्य महामन्त्री रमेशपासी, महानगरोपाध्यक्षः गिरजेशमिश्रः, प्रवक्ता राजेशकेसवानी, पार्षदः रितेशमिश्रः, पार्षदः मुकेशलारा, पार्षदा सुनीताचोपडा, पार्षदः आशीषद्विवेदी, आयुषअग्रहरिः, हिमालयसोनकरः, विवेकमिश्रः, आलोकशुक्लः इत्यादयः भाजपा–कार्यकर्तारः उपस्थिताः

आसन्।

---------------

हिन्दुस्थान समाचार