Enter your Email Address to subscribe to our newsletters
उरई, 25 सितम्बरमासः (हि.स.)।
राजकीयवैद्यकीयमहाविद्यालयस्य प्रेक्षागृहे ‘मिशनशक्ति ५.०’ अन्तर्गतं भव्यः कार्यक्रमः सम्पन्नः।
गुरुवासरे राजकीयवैद्यकीयमहाविद्यालयस्य प्रेक्षागृहे मिशनशक्ति ५.० इत्यस्य अन्तर्गतं भव्यः कार्यक्रमः आयोजितः। अस्य अवसरस्य प्रमुखा विशेषता आसीत् यत्—मञ्चपर्यन्तं, मञ्चस्थान्यतिथिषु च सर्वत्र नारीशक्तेः एव गुञ्जनं दृश्यते स्म।
अस्मिन् कार्यक्रमे नारीणां सम्मानाय प्रतीकात्मकजिलाधिकारी पदं बब्लीदेव्यै दत्तम्, प्रतीकात्मकपुलिसाधीक्षकः इति पदं सीमा नाम्न्यै दत्तम्। उभे अपि आत्मविश्वासपूर्णेन सम्बोधनेन उपस्थितानां छात्राणां नारीणां च उत्साहं संवर्धितवत्यौ।
एकदिवसीया जिलाधिकारी बब्लीदेवी उवाच—
“अद्य मम जीवनस्य गौरवदिवसः। मिशनशक्ति इत्यनेन अस्माभ्यं विश्वासः प्रदत्तः यत् नारीणां कर्तृत्वं केवलं गृहेषु न सीमितम्, अपि तु प्रशासनिक-नेतृत्वकर्तव्येषु अपि वर्तते। कन्यकाः अधुना न कस्यचित् हीना, ते इच्छन्ति चेत् सर्वं लक्ष्यम् आप्नुयुः।”
आज्या पुलिसाधीक्षका सीमा उवाच—
“नारीणां सुरक्षा-सम्भ्रमौ परमोच्चौ स्तः। पुलिस् सदा कन्यानां रक्षणाय तत्परा अस्ति। हेल्पलाइनसङ्ख्याः १०९०, ११२, १८१ च प्रत्येकं नार्याः सुरक्षा-कवचं भवन्ति।
अस्मिन् प्रसङ्गे सदरविधायकः गौरीशङ्करवर्मा, माधवगढविधायकः मूलचन्द्रनिर्ञ्जनः, MLC रमानिर्ञ्जना च अपि समाजं सम्बोधितवान्।
मिशनशक्तेः उद्देश्यः तेन सम्यक् परिभाषितः। कार्यक्रमे नारीणां छात्राणां च उत्साहपूर्णा सहभागिता अपि अभवत्।
एषा अनुपमः प्रयत्नः केवलं नारीणां बालिकानां च आत्मविश्वासवर्धिनी न आसीत्, अपि तु समाजेऽपि सशक्तं सन्देशं दत्तवती—“नारीशक्ति एव सशक्तभारतस्य प्रतीकः” इति।
---------------
हिन्दुस्थान समाचार