Enter your Email Address to subscribe to our newsletters
नवदेहली, 25 सितम्बरमासः (हि.स.) संघर्षमायास्यान्ते केन्द्रसर्वकारेण गुरुवासरे भारतीयवायुसैन्याय ९७ एल्सीए–एमके–1A युद्धविमानान् आदेशः हिंदुस्तान् एयरोनॉटिक्स् लिमिटेड् (एचएएल्) संस्थायै प्रदत्तः। एषः अनुबन्धः ६२,३७० कोटि रूप्यकाणां मूल्येण अभवत्, यस्य अंतर्गतं ६८ एकविन्यासयुतानि युद्धविमानानि च २९ द्वस्थानानि (ट्विन–सीटर्) विमानानि क्रेतव्यानि स्युः। एषः स्वदेशीय सैन्य–हार्डवेयरस्यानुक्रमेण अतिविशिष्टः आदेशस्त्यस्ति, यतो हि पूर्वः ८३ एल्सीए–एमके–1A आदेशः ४८ सहस्र–कोटि रूप्यकाणां आसीत्।
रक्षा–मन्त्रालयेन अद्य नवदेहल्यां एचएएल् संस्थया सह ९७ एल्सीए–एमके–1A विमानानाम् सह सम्बन्धितोपकरणानाम् अनुबन्धे हस्ताक्षराः कृताः। अस्मिन् सौदायाः अन्तर्गतं ६८ एकविन्यासयुतानि युद्धविमानानि, २९ द्वस्थानानि च विमानानि सम्प्राप्यन्ते। उन्नत–एल्सीए–एमके–1A मध्ये उत्तम–एईएसए–रडार्, स्वरक्षण–कवचः, नियन्त्रक–सञ्चालकाः (कण्ट्रोल्–एक्ट्यूएटर्स्), च ६४ प्रतिशतातिरिक्तं स्वदेशी–सामग्री तथा ६७ नवानि स्वदेशी–उपकरणानि अन्तर्भवन्ति। एषा परियोजना षड्-वर्षे प्रति वर्षं ११,७५० रोजगारान् सृजयिष्यति। वर्षे २०२७–२८ आरभ्य अस्याः विमानानाम् आपूर्तिः प्रारभ्यते, यस्मात् भारतीयवायुसैन्यस्य सामर्थ्यं, आत्मनिर्भरभारत् च रक्षासामर्थ्ये वरं प्राप्स्यन्ति।
भारतीयवायुसैन्याय ८३ तेजस्–एमके–1A युद्धविमानानां विक्रये सम्बन्धी अनुबन्धः ०३ फरवरी २०२१ तमे दिनाङ्के बेंग्लुरुस्थिते ‘एयरो–इण्डिया’ कार्यक्रमे एचएएल् संस्थया सह अभवत्। तस्मिन् सम्पुटे ७३ युद्धविमानानि तथा १० प्रशिक्षकविमानानि आसीत्। उक्तसौदायाः प्रथमं द्वस्थानानि–ट्रेङर् गतवर्षे ०४ अक्टूबर् दिनाङ्के एचएएल् द्वारा वायुसैन्ये सुप्रदत्तः आसीत्। वायुसैन्यस्य आवश्यकतानुसार केन्द्रसरकारेण दीर्घपर्यन्तप्रतीक्षायान्ते गतवर्षे ३० नवम्बर् ९७ तेजस्–एमके–1A क्रयानुमोदनं प्रदत्तम्। एचएएल् सह अतिरिक्तं ९७ तेजस्–एमके–1A सौदायाः हस्ताक्षरानन्तरं समग्रतया १८० विमानानां उत्पादनं कर्तुं नियोजितम् अस्ति। एचएएल् ८३ विमानानां आदेशे प्रति वर्षं १६ विमान–उत्पादनस्य लक्ष्यं स्थापयत्, किन्तु नूतनं ९७ विमानानां आदेशं प्राप्ते प्रति वर्षं ३२ विमान–उत्पादनाय सिद्धता क्रियते।
रक्षा–मन्त्रालयस्य कथनानुसार एल्सीए–तेजस् कार्यक्रमः भारतीयवायुसैन्ये मिग–२१, मिग–२३ तथा मिग–२७ इत्यानि विमानैः युक्तानां दलानां प्रतिस्थापनाय साहाय्यं करिष्यति। द्विवार्षिकाधिकेण सेवा अतीतं मिग–२१ विमानानाम् २६ सितम्बर दिनाङ्के वायुसैन्य–बेड़ेतः (एअर्–फ्लोटा) निवृत्तिः क्रियते; तस्याः पूर्वसंध्यायाम् एतत् सन्धि विशेषतया मन्यते। मिग–२१–निवृत्तितोपरान्त वायुसैन्ये २९ विमानदलाः शेषाः स्युः, यावन्न आवश्यकता ४२ विमानदलानाम् आसीत्। अतः नवानि एल्सीए–तेजस्–एमके–1 तथा एमके–2 विमानानि सम्मिल्य विमानदलभावः पूर्यते। स्वदेशीय–विमानः एल्सीए–तेजस् मिग–२१–प्रतिस्थाने राजवंशं गृहीत्वा वायुसैन्यं दृढं करिष्यति। मिग–२१–विरुद्धस्य विदायया रूसी–विमानानां युगस्य अन्तो दृश्यते, परं तस्य विरासत् सदा जीविता रहिष्यति।
वायुसैन्यस्य अपेक्षानुसार सज्जीकृतं एल्सीए–तेजस्–एमके–1A मध्ये एवियोनिक्स्, अस्त्रयोजना, रक्षण–रखरखावश्च ४३ प्रकारेण परिष्काराः क्रियन्ते। एचएएल्–वक्तव्येन उक्तम् यत् अतः तेजस्–एमके–1A मध्ये अतीवाधुनिकः एईएसए–रडार् भविष्यति, यः पूर्वे तेजस्–एमके–1 मध्ये उपयुज्यत इजरायली ईएल/एम–2032–रडरात् उत्तमः स्यात्। प्रथमसञ्चिकायां इजरायली ईएल/एम–2052–रडार् स्थाप्यते, शेषेषु स्वदेशी ‘उत्तम’ रडार् स्थाप्यते। तेजस्–एमके–1A मध्ये इजरायली ईएलएल–8222 जैमर्–पॉड् अपि भविष्यति, यः बीभीआर् अथवा साम्–प्रकारस्य (SAM) दूरस्थ–क्षेपणास्त्रानां रडार्–सिग्नल् अवरोधयिष्यति। आधुनिक–वायुयुद्धस्य परिप्रेक्ष्ये एते परिष्काराः अतिशयेन महत्त्वपूर्णाः सन्ति। तेजस्–एमके–1A मध्ये निकट–लडाका (नियर–डिस्टन्स्), बीभीआर् तथा दूरस्थ–बीभीआर् प्रकारस्य श्रेष्ठा क्षेपणास्त्राः स्थाप्यन्ते। अस्यां आक्रमण–क्षमतायां ५०० कि.ग्रा. लक्षित–निर्देशित् विस्फोकवस्तूनः एलजीबी) तथा अनिर्देशितविस्फोटकाश्च स्थाप्यन्ते।
हिन्दुस्थान समाचार / अंशु गुप्ता